________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवतामूर्तिप्रकरणम् उल्कापातं दिशां दाहं महावातप्रवर्त्तनम् । अशुभान्यन्तरीक्षाणि ... ... ॥ इत्यादि ।
(अ० ४९, २०-२५ श्लो०) शुभशकुनञ्चेद् गच्छेदशुभञ्चेन्न गच्छेदित्याशयः। तदुक्तं काश्यपे
"शुभञ्चेद् गमनं कुर्यादशुभञ्चेद विवर्जयेत्” इति । (अ० ४९, २८ श्लो०) कालातिपाताक्षमे कर्मण्यशुभशकुनदर्शने प्रतिप्रसवमप्याह तत्रैव
अशुभे त्वनिमास्तीर्य शिवेनैव शताहुतीः। समिदाज्योदनैः कुर्यान्नागान्नं नागभूषणम् ॥ दत्त्वा शिवं नमस्कृत्य गच्छेदाचार्यशिल्पि च । इति ।
(अ० ४९, २९-३० श्लो०) प्रतिमेति । एतदुपलक्षणम् , लिङ्गपीठाधुचितशिलाद्याहरणेऽप्येतद् योज्यम् । तथा च काभ्यपे
आचार्यः शिल्पिसंयुक्तः शिलाग्रहणमाचरेत् ।
दिव्यान्तरीक्षभौमानि निमित्तान्युपलक्षयेत् ॥ (अ० ४९, १९ श्लो०) इति सामान्यतः शिलाहरणमुक्तम् । मयमते च
प्रशस्तपक्षनक्षत्रे मुहूत्ते करणान्विते । गच्छेलिङ्ग समुद्दिश्य वनं चोपवनं गिरिम् ॥ ... ... ... ... निमित्तैः शकुनर्योग्यैः सह मङ्गलशब्दकैः ॥ इति ।
(अ० ३३, २०-२२ श्लो०) अत्र लिङ्गमित्युपलक्षणमर्चादीनाम् । वनं चोपवनमिति प्रतिमोचितद्मोद्देशकथनम् , गिरिमिति लिङ्गाद्युपयोगिशिलास्थानकथनम् । शिलाग्रहणमन्त्रमाह तत्रैव
ॐ अपक्रामन्तु भूतानि देवता सगुह्यकाः । युष्मभ्यन्तु बलिर्भूयात् क्रूराश्च वनदेवताः ॥ कमैतत् साधयिष्यामि क्रियतां व[वा ?]स्तुपर्ययः। इति ।।
(अ० ३३, २७-२८ श्लो०) प्रतिमोचितकाष्ठग्रहणे विशेषमाह बृहत्संहितायाम्
कर्तुरनुकूलदिवसे दैवज्ञविशेषिते शुभनिमित्ते । मङ्गलशकुनैः प्रास्थानिक वनसम्प्रवेशः स्यात् ॥ इति ।
For Private And Personal Use Only