SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra The text ends : www.kobatirth.org [ 44s j इ धम्मदासगणणा जिण वयणवएस कज्जमालाए । मालव विविह कुसमा कहियाउस सीसवगस्म ।। ४० संतिकारी बुढिकरी कल्लाणकरी सुमंगलकरी य होइ । कहगस्स परिसाए तह य निव्वाणफलवाइ ॥ ४१ इत्थ समप्पइ इणमो माला उवएसपगरणं पययं । गाहाणं सच्चाणं पंचसया चेव चालीसा || ४२ जावय लवणसमुद्दो जाव य नवकत्तमंडिउ मेरू । ताव य रइआ माला जयं मिथिरथा वरुरोह ॥ ४७ अस्करमत्ताहीणं जं चिय पढियं अयाणमाणेणं । तं खमउ मझु सव्वं जिणवयण विणणया वाणी ॥ ४४ Last colophon : इति श्री उपदेशमालायाः सूत्रं संपूर्णमगमत् । Post colophon : सर्वोच्चन्द्रगजाद्रिदक्षजमिते वर्षे मधावुज्ज्वले सिद्धार्के नवमीदिने पुरवरे श्रीकर्णभूषाह्वये । मालायामुपदेशतः प्रकरणो निष्पादितोऽयं मुदा भव्यानामुपकुर्वतां कलियुगे श्रेयोवतां शाश्वतां । लक्ष्मीमाप्तवतां स्मृति विदधतां क्रोधादिचेष्टाजितां लक्ष्मीसागरसूरिणां विजयतां राजोर्थगुप्तः कृतः ।। २ श्रीमत्सुमति विजयगुरुप्रसादतोऽकारि । सद्विवरेण रामविजयेन भव्योपदेशमालार्थं संदर्भः ॥ ३ जैनेन्द्रशासनं यावद्यावन्मेरुमहीधरः । तावच्चायं बुधैर्वाच्यमानो विजयतां सदा ॥ ४ सं १८७६ फाल्गुण सित १३ लिक्षा ज्ञानचंद्रः ॥ 302 7179 उवएसमाला or Acharya Shri Kailassagarsuri Gyanmandir उपदेशमाला ( Uvaesamālā or Upadeśamālā) By Dhammadāsa Gaņi Substance: Country made-paper. 13 x 3 inches. Folia 20. Lines, 9 on a page. Extent in slokas, 700. Character, Jaina Nagari of the XVIII century. Appearance, discoloured. Complete. Colophon : उपदेशमालाप्रकरणं समाप्तं । There are 243 Gāthās. See our no. 6644 II, in which we have one more at the end. For Private and Personal Use Only
SR No.020283
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 13 Part 03
Original Sutra AuthorN/A
AuthorSatyaranjan Banerjee
PublisherAsiatic Society
Publication Year1987
Total Pages138
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy