SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir It begins in 1A and ends in 123A. Copied in samvat 1879. It is a Prāksta work, belonging to the didactic literature of the Jainas, consisting of 544 gathās. This is different from the Upadesamālā described in W. pp. 1082-82. It was written for the edification of the author's son, Ranasinha. The commentary consists of 71 stories in illustration, with interlinear explanations of the words of the text. It begins with the story of the author's son :8A. श्रेयस्करं कामितदानदक्षं प्रणम्य वीरं जितकर्मयक्षं । पदार्थमान स्फुटदर्शनेनोपदेशमालां विवृणोमि किंचित् ॥१ यद्यप्यनेकाः किल संति टीकाः तथाप्यनिन्द्या क्रियते मयैषा । सति प्रकाशेपि विधोर्जगत्यां न युज्यते किं भवने प्रदीपः ।। २॥ श्रीधर्मदासेन किलात्मसन्त-प्रबोधनार्थं विदधे सुबोधः। ग्रंथो बहूनामुपकारकारी भव्यात्मनं भावित सर्वभावं ।। पूर्वं तदंगजातस्य रणसिंहस्य कथ्यते । चरित्नं चारुचरितं कर्मक्षयविधानकं ॥ अत्र रणसिंहोदाहरणं निगद्यते। जंबूद्वीपे भरते समृद्धं विजयपुरं पुरमस्ति । तत्र विजयसेनो नृपस्तद् गृहे अजया-विजयाख्ये द्वे राज्ञःौ। तयोर्मध्ये विजया नाम्नी राज्ञाऽतीववल्लभा। भर्ता साधं विषयसुखमुप जाना बिजया गर्भवती जाता तामापन्नसत्तां दृष्टा अजयया चिन्तितं मम पुत्रो नास्ति... ... ... ... ... तच्छ, त्वाऽतीव हृष्टा भव्यं कृतं मया सपत्नीपुत्रो मारितः । अथ तदवसरे सुग्रामवासी कश्चित् सुंदरनामा कौटुंविकः तत्र तृणार्थमागतस्तेन तन्त्र रुदंतं बालं दृष्टा संजातकारुण्येन उत्पन्न-हर्षप्रकर्षण समानीत निज-गृहे स्वप्रियायै समर्पित... ... ... ... ... ... ... रणमध्ये लब्धत्वात् तस्य रणसिंह इति नाम दत्तं । 8B. अथ कियत्सुदिनेषु गतेषु विजयसेन-राज्ञो... ... महद्द :खमुत्पन्नं ... ... ... ... इत्यादि वैराग्यपरायणेन गोत्रिणः सुराज्यं समर्पितं ... ... ... वीरसमीपं चारित्रं गृहीतं ... ... ... विजयसेननामा नवदीक्षितमुनिः सिद्धांताध्ययनक्रमेण महाज्ञानी जातस्तेन धर्मदासगणिरिति नाम प्राप्तं 17A. इदमुपदेशमालाप्रकरणं स्वस्य पुत्रप्रतिबोधनाथ, इत्थं विचरितं श्रीधर्मदासगणिना ... ... ... अधुना नमिउण जिणचरिंदे इत्यादि सूत्रार्थः प्रस्तूयते । इत्युपदेशमालायां प्रथमतो रणसिंहनृपस्य मूलसंबंधः । नत्वा विभुं सकलकामितदानदक्षं शंखेश्वरं जिनवरं जनतासुपक्षं । कुर्वे सुजोषितपदामुपदेशमालां बालावबोध+ + + + ॥ Then we have the beginning of the text with the interlinear explanations of the words :- . नमिउण जिणचरिदे इंदनरिंद च्चिए। तिलोय गुरु उवएसमालमिणमो वुच्छामि गुरूवएसेणं ॥ For Private and Personal Use Only
SR No.020283
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 13 Part 03
Original Sutra AuthorN/A
AuthorSatyaranjan Banerjee
PublisherAsiatic Society
Publication Year1987
Total Pages138
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy