SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ग्रं १८८२ । www.kobatirth.org [ 433 ] ततः प्राप्ततपाचार्येनेत्यभिख्या भिक्षुनायकाः । समभूवन् कुले चान्द्रे श्री जगच्चन्द्रसूरयः || ४ || जगज्जनितबोधानां तेषां शुद्धचरित्रिणां । विनेयाः समजायन्त श्रीमद्देवेन्द्रसूरयः ||५|| स्वान्ययोरुपकाराय श्रीमद्देवेन्द्रसूरिणा । टीका कर्मविपाकस्य सुबोधेयं विनिर्ममे || ६ || विबुधधर्मकीर्ति श्रीविद्यानन्द सूरिमुख्यबुधैः । स्वपरसमयैककुशलैस्तदैव संशोधिता चेयं ॥ ७ ॥ II Beg. (Comm.) बंधोदयोदीरणसत्यदस्थं निःशेषकर्माखिलं निहत्य | यः सिद्धिसाम्राज्यमलंचकार श्रिये स वः श्रीवीरजिननाथः ॥ नत्त्वा गुरुपदकमलं गुरूपदेशाद्यथाश्रुतं किंचित् । कर्मस्वस्य विवृति विदधे स्वपरोपकाराय || तत्रादावेव मंगलार्थमभीष्टदेवतास्तुतिमाह Acharya Shri Kailassagarsuri Gyanmandir तह खुणिमो वीरजिणं जह गुणठाणेसु सयलकं माई । बंधु उदीरणया सत्ताप + नि खवियणि || 77A. इति श्रीदेवेन्द्रसूरिविरचितायां स्वोपज्ञकर्मस्तवटीकायां सत्ताधिकारः समाप्तः । तत् समाप्ती ४ समर्थिता लघुकर्मस्तवटीका || श्रीसत्ताधिकारमेनं विवृण्वता यन्मयाजितं सुवृतं । निःशेषकर्मसंता[न] रहितस्तेनास्तु लोकोयं ॥ विष्णोरिव etc. The same verses at the end of the first book are repeated here. ग्रं ८३० । III Beg. (Comm.) सम्यग् बंधस्वामित्वदेशकं वर्द्धमानमानम्य । बंधस्वामित्वस्य व्याख्येयं लिख्यते किंचित् ॥ १ ॥ विहाणविमुक्कं वंदिय सिरिवद्वमाणजिणचंदं । गइयाइ सुंवुच्छं समास बंधसामित्तं ॥ 90A इति बंधस्वामित्वावचूरिः समाप्ता । समाप्तोयं तृतीयकर्मग्रन्थः || ३|| IV (Comm.) यद्भाषितार्थलवमाप्य दुरापमापुः श्रीगौतमप्रभृतयः शमिनामधीशाः सूक्ष्मा C-55 For Private and Personal Use Only
SR No.020283
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 13 Part 03
Original Sutra AuthorN/A
AuthorSatyaranjan Banerjee
PublisherAsiatic Society
Publication Year1987
Total Pages138
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy