SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ 415 ] अथास्त्यग्रोतकानां सा पृथ्वी पृथ्वीव संततिः । सच्छायाः सकला यस्यां जायन्ते नरभूरुहां ।। २२ ।। गोत्र गार्ग्य मलंचकार य इह श्रीचन्द्रमाश्चन्द्रमो विवास्यस्तनयस्य धीर इति तत्पुत्रश्च हींगाभिधः । दाहे लब्धनिजोद्भवेन सुधियः पद्मश्रियस्त स्त्रियो नव्यं काव्यमिदं व्यधायि कविनार्हत्पादपद्मालिना ||२३|| पादादिवर्णसंज्ञिनो विशेषः शब्दार्थोभयदुष्टं यद्विधाय्यत्र मया पदम् सद्भिस्ततस्तदुसार्य निधेयं तत्र सुन्दरम् ||२४|| जीयाच्छ्रीजिनशासनं सुमताः स्युः क्ष्माभुजोर्हन्नताः सर्वोऽप्यस्तु निरामयः सुखमयो लोकः सुभिक्षादिभिः । संतः सन्तु चिरायुषोमलधियो विज्ञातकाव्यश्रमाः शास्त्रं वेदमयी पठन्तु सततं यावस्त्रिलोकीस्थितिः ।। २५ ।। यह शास्त्रनिर्माण मयात्यल्पधिया कृतं । क्षन्तव्यं अपराधैर्मे तदागः सर्व साधुभिः ।। Mangalācaranas :— श्रियं कुर्यात् स वः कश्चिद्देवो देवेन्द्रवन्दितः । दृग्ज्ञानसुखवीर्याणि यस्यासंतान्यनन्तवत् ।। His patron Lakṣmaṇa who requests him to write a poem teaching purusārtha. अथेमां श्रीपथान्नामपुरीन्नाकिपुरीमिव । स्वां श्रियं मत्तंलोकेऽस्मिन् आविष्कर्तुमितां स्थितं ॥ ( ? ) ५ || श्रीमतो नरसिंहस्यामरसिंहस्य सन्नयः । तनयो विनयोपेत इति श्रीलक्ष्मणोऽभणत् ॥६॥ द्वे लोकद्वयशुद्धार्थं वः यशः श्रेयश्च धीमतां । स्वर्जनीये भवेतां भोः काव्येनैवात्र ते भृशम् ।।७।। - काव्यं विधीयतां किंचित् पुरुषार्थोपदेशि तत् । स्वार्थ कृत्येन धीमंतो भवन्ति वदनुद्यताः ||८|| श्रुत्वा तस्येति सुश्लष्टरचनं वचनं मया । इति सोभानि भो युक्तं त्वयोक्तं किं वितः शृणु ॥ Acharya Shri Kailassagarsuri Gyanmandir After expressing his humility and inability to undertake such a work he invokes some of the great Jaina writers. भगवत् समन्तभद्रः श्रीमद्भट्टाकलङ्क इत्याद्याः । चक्रुस्त र्क ग्रन्थान् तर्कविक्षेपदक्षार्थान् ।। १५ ।। For Private and Personal Use Only
SR No.020283
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 13 Part 03
Original Sutra AuthorN/A
AuthorSatyaranjan Banerjee
PublisherAsiatic Society
Publication Year1987
Total Pages138
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy