SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 14141 स तस्मात् सत्पुत्रो जनित जनतासंपदजनि क्षितौ ख्यातः श्रीमान् अमरहरिरित्यस्तकुनयः । गुणा यस्मिंस्ते श्रीनयविनयतेजः प्रभृतयः समस्ता ये व्यस्ता अपि न सुलभाः क्वापि परतः ।।१०।। महम्मदेशेन महामहीभुजा निजाधिकारिष्वखिलेष्वपीहयः । सम्मान्यनीतोऽपि सुधीः प्रधानतां न गर्वमप्यल्पमधत्त सत्तमः ॥११॥ सर्वैरहपूर्विकया गुणवतं निरीक्ष्य दोषा निखिला वसत्यजन् । स्थाने हि तरिभिराश्रितेऽरिभिः स्थाने वसन्तीह ज्ञानकेवल ।।१२।। श्रुतज्ञताविनयेन धीमतां तया नयस्तेन च येन संपदा । तया च धर्मो गुणवन्नियुक्तया सुखकरं तेन समस्तमीहितम् ॥१३॥ सत्योक्तित्वमजातशत्रुरखिलक्ष्मोद्धारसारं नयं रामः काम उदाररूपममलं शीलं च गङ्गाङ्गवाः । कर्णश्चारुवदान्यतां चतुरतां भोजश्च यस्मारिति स्वं स्वं पूर्वनृपा वितीर्य स्वगुणं लोकेऽत्र जग्मुः परम् ॥१४॥ धन धनाथिनो यस्मान्मानं मानार्थिनो जनाः । प्राप्यासन् सुखिनः सर्वे तज्जयं तज्जयार्थिनः ।।१५।। निशीनो कौमुदस्येष्टो ना[ष्णा]नामन्यथारवेः । यस्योदयस्तु सर्वेषां सर्वदेवेह वल्लभः ।।१६।। स्त्री कुलीनाकुलीनाश्रीः स्थिराधी: कीतिरस्थिरा । यत्र चित्रं विरोधिन्योप्य लभन्त (मृतेन्त? ) सह स्थितिम् ॥१७॥ तस्यानेकगुणस्य शस्याधि-वणस्यामहँसिंहस्य स । ख्यातः सूनुरभूत् प्रतापमतिः श्रीलक्ष्मणाख्यः क्षितौ ।। योवीक्ष्येति वितय॑ते सुकविभिर्नीत्वा तनुं मानवीं । धर्मोऽयं नु नयोऽथवाथविनयः प्राप्तः प्रजापुण्यतः ॥१८॥ यशोधलक्ष्मणस्यैनलक्ष्मणोऽत्रोपमीयते । शंके न तत्र तैः साक्षाच्चिराक्षलक्ष्मलक्षिततम् ॥१९॥ श्रीमान् सुमित्रोन्नतिहेतुजन्मा सलक्षणः सन्नपि लक्ष्मणाख्यः । रामातिरक्तो न कदाचनासीदधाच्च यो राबणसोदरत्वं ॥२०॥ स नयविनयोपेतैर्वाक्यमुहः कविमानसं । सुकृतसुकृतापेक्षो दक्षो विधाय समुद्यतम् ।। श्रवणयुगलस्यात्मीयस्यावतंसकृते कृती। सुविशदमिदं शास्त्रं भोजं सुवुद्धिरकारयत् ।।२१।। For Private and Personal Use Only
SR No.020283
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 13 Part 03
Original Sutra AuthorN/A
AuthorSatyaranjan Banerjee
PublisherAsiatic Society
Publication Year1987
Total Pages138
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy