SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ 408 ] Beginning : ___ दुर्लक्षतु जयति परं ज्योतिर्वाचां गणः कवीन्द्रानां । जलमिव वज्रे यस्मिन् न लब्धमध्यो बहिर्लठति ॥ Colophon in leaf 137B निश्चयपञ्चाशत् समाप्तः 11. ब्रह्मचर्य रक्षावतिः -on the control of senses for the preservation of ascetic discipline in 22 verses. Leaves 137 to 144A. Beginning : भ्रूक्षेपेण जय इति ये विहुकुल लोकाधिपा: केचन प्राक् तेषामपि तेन वक्ष्यामि दृढं रोषः समारोपितः । सोऽपि प्रोद्गतविक्रमः स्मरभटः शान्तात्मभिर्लीलया यैः शस्त्र ग्रहवजितैरपि जितस्तेभ्यो यतिभ्यो नमः ।। Colophon on leaf 144A. ब्रह्मचर्य रक्षावतिः समाप्ता। 12. ऋषभस्तोत्र in Prakrta. Leaves 144A to 151B. A hymn to Rşabha in 60 verses. Beginning : जयतु सहणाहिणं दणतिहयेण निलये दीवति तित्थक । जय सयलजीववच्छलनिम्मलगुणरयणणिहिणाह ।। 151B. ऋषभस्तोत्रं समाप्तम् ॥ कृतिरियं सर्वभाषाकवेः श्रीपमनन्दिनः । 13. जिनवरदर्शनस्तवनम्-Another hymn in Prakrta to Jinavara Rşabha (?). Leaves 152A to 155B. Colophon iu 155B. इति श्रीपद्मनन्दिविरचिते जिनवरदर्शनस्तवनं समाप्तम्...... 14. श्रुतदेवतास्तुति:-An ode to the goddess of sacred lores in 31 verses. Leaves from 155B to 161A. Beginning : जयत्यशेषामरमौलिलालितं सरस्वति त्वत्पदपङ्कद्वयम् । हदिस्थितं यज्जनजात्यनाशनं रजो विमुक्तं श्रमतीत्यपूर्वता ॥ अपेक्षते यन्न दिनं न यामिनी न चान्तरं नैव बहिश्च भारति । न तापकृज्जाडाकरं न यन्महः स्तुते भवत्याः सकलप्रकाशकम् ।। Colophon in 161A. इति श्रीश्रुतदेवतास्तुतिः कृतिः श्रीपद्मनन्दिनः । 15. स्वयम्भूस्तुति in 14 verses. Leaves 161 to 165B. Colophon : स्वयंम्भू[स्तुतिः] समाप्ताः । 16. प्रभाताष्टकम्-eight slokas in honour of the dawn of know ledge as compared with the dawn of the day. 165 to 167B. For Private and Personal Use Only
SR No.020283
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 13 Part 03
Original Sutra AuthorN/A
AuthorSatyaranjan Banerjee
PublisherAsiatic Society
Publication Year1987
Total Pages138
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy