SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ $10 1 भर्तारं मुत्तिवध्वा विमलसुखगतेः कारिकायाः समन्ता दाचारस्यात्तणीतेः परमजिनकृते नौम्यहं वृत्तिहेतोः ॥ १ ॥ The description of object, extent and scope of the text by Vrttikāra. Acharya Shri Kailassagarsuri Gyanmandir १. १ श्रुतस्कन्धाधारभूत. -- सहस्रपद परिमाणं मूल 'गुणप्रत्याख्यान संस्तव स्तवाराधना समया चार पंचा प्रचार पिंड६ शुद्धिषडावश्यक द्वादशानु प्रेक्षा नागा' भावना समय सारशील गुणप्रस्तार पर्याप्त १२ ताद्यधिकार निबद्धमहार्थ गंभीरं लक्षणसिद्धपदवाक्यवर्णोपचितं घातिकर्मक्षयोत्पन्न - केवलज्ञान प्रबुद्धा शेषगुण पर्याय खचित षड्द्रव्य नवपदार्थ जिनवरोपदिष्टं द्वादशविधतपोनुष्ठानोत्पन्नानेकप्रकारद्विसमन्वित गणधर देवरचितं मूलगुणोत्तर - गुणस्वरूप विकल्पोपाय साधन सहाय फलनिरूपण प्रवणमाचाराङ्गमाचार्य पारंपर्य प्रवर्तमान मनबलमेधायुः शिष्य निमित्तं द्वादशाधिकारैरुप संहर्तुकामः स्वस्य श्रोतॄनां च । प्रारब्धकार्यप्रत्यूह निराकरणक्षमं शुभ परिणामं विदधत् श्रीवट्टकेराचार्यः प्रथमतरं तावन्मूल गुणाधिकार- प्रतिपादनार्थं मङ्गलपूर्विका प्रतिज्ञां विधत्ते । The last colophon : इति मृाचारविवृत्तौ द्वादशाध्यायः ।। कुंदकुंदाचार्य प्रणीत मूलाचार विवृत्तिः सम्पूर्णा ॥ कृतिरियं वसुनन्दिनः । अथ प्रशस्तिपाठः । It contains at the end a genealogy of Padma Sinha, the employer of the scribe Medhpur of a much older manuscript and also an account of the gurus of his employer's school. It mentions the name of Bellal Lody as the reigning sovereign at Delhi and bears the date Samvat 1516. It further names Kutub as the governor of Sinhapuri or Hisar phirojaka. प्रणमामि महावीरं सिद्धं शुद्धं जिनेश्वरम् । यस्य ज्ञानाम्बुधौ भाति जगद्विरूपमं स्थितम् ।। १ ।। कृतात्मानो जना यत्र कर्मप्रक्षिप्य हेलया | रमन्ते मुक्तिलक्ष्मीं तज्जैनं जयति शासनम् ।। २ ।। जयन्ति गौतमस्वामि-प्रमुखा गणनायकाः । सूरयो जिनचन्द्रास्ता: ( ? ) श्रीमहः क्रमदेशकाः ॥ ३ ।। वर्षे षड़ेकपञ्चैक पूरणे विक्रमे नतः । शुक्ले भाद्रपदे मासे नवम्यां गुरुवासरे ।। श्रीमद्वष्टेरकाचार्यकृत सूत्रस्य सद्विधे: । मूलाचारस्य सद्वृत्ते दतुर्नामावली ब्रूवे ।। ५ ।। श्रीजंबूपपदे द्वीपे क्षेत्रे भरतसंज्ञके । कुरुं जंगलदेशोऽस्ति यो देशः सुखमं पदां ।। ६ ॥ For Private and Personal Use Only
SR No.020283
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 13 Part 03
Original Sutra AuthorN/A
AuthorSatyaranjan Banerjee
PublisherAsiatic Society
Publication Year1987
Total Pages138
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy