________________
(945)
कुरुतामुरुतापशान्तिमन्तः करुणापूरकरम्बितं महो नः ॥
The object of the work.
अथ कथयामि रथाङ्गपाणिसेवाविधिमधिकृत्य मनोरमं प्रकारम् । भवभयभञ्जकमञ्जसा श्रितानां (१) भविकमनन्तमनन्तरं ददानम् ॥
स्वचेतसा कल्पितसाधनेन
संसेवितो यः सकृदेव देवः । संसाधयेदेव समीहितानि
सनातनं तं कतमो जहातु ॥
विष्णोरशेषा मनवो मनोहराः पराः समृद्धीः परिषर्द्धयन्ति । तेष्वेव गोपालमनूननुत्तमान् अगण्यपुण्याः पुरुषा लभन्ते ॥
अध्यक्षरं लक्षजपैकसाध्यम् वक्ष्यामि साक्षात्फलदानदक्षम् । मनुप्रधानं श्रवणं दिशन्तं मनोमनोहारि मुरारिभक्तौ ॥
जयप्रदं भयचयनाशनं सदा सुदारुणामय विलयैककारणम् |
संकीर्त्य मन्त्रमेनं पुरुषार्थचतुष्टयं लभते ॥
Colophons :
2B, इति श्रीभक्तिरहस्ये प्रथमः प्रकाशः ; प्रकाशः ; 8A, • तृतीयः प्रकाशः
86
द्वितीयः
4B, 10A, चतुर्थः प्रकाशः ; 11B,
०