SearchBrowseAboutContactDonate
Page Preview
Page 998
Loading...
Download File
Download File
Page Text
________________ (945) कुरुतामुरुतापशान्तिमन्तः करुणापूरकरम्बितं महो नः ॥ The object of the work. अथ कथयामि रथाङ्गपाणिसेवाविधिमधिकृत्य मनोरमं प्रकारम् । भवभयभञ्जकमञ्जसा श्रितानां (१) भविकमनन्तमनन्तरं ददानम् ॥ स्वचेतसा कल्पितसाधनेन संसेवितो यः सकृदेव देवः । संसाधयेदेव समीहितानि सनातनं तं कतमो जहातु ॥ विष्णोरशेषा मनवो मनोहराः पराः समृद्धीः परिषर्द्धयन्ति । तेष्वेव गोपालमनूननुत्तमान् अगण्यपुण्याः पुरुषा लभन्ते ॥ अध्यक्षरं लक्षजपैकसाध्यम् वक्ष्यामि साक्षात्फलदानदक्षम् । मनुप्रधानं श्रवणं दिशन्तं मनोमनोहारि मुरारिभक्तौ ॥ जयप्रदं भयचयनाशनं सदा सुदारुणामय विलयैककारणम् | संकीर्त्य मन्त्रमेनं पुरुषार्थचतुष्टयं लभते ॥ Colophons : 2B, इति श्रीभक्तिरहस्ये प्रथमः प्रकाशः ; प्रकाशः ; 8A, • तृतीयः प्रकाशः 86 द्वितीयः 4B, 10A, चतुर्थः प्रकाशः ; 11B, ०
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy