________________
( 944 )
8844 6547. रामभक्तिरसायन Rāmabhaktirasāyana By Kāśinātha, son of Jayarāma Bhatta and Vārāṇasī.
Substance, country-made paper. 103 X 33 inches. Folia, 27. Lines, 7 per page. Extent in Slokas, 470. Character, modern Nagara. Appearance, fresh. Complete.
__Colophon : इति श्रीमद्भडोपनामक-जयरामभट्टसुतधाराणसीगर्भसम्भव-काशीनाथविरचितं रामभक्तिरसायनं समाप्तम् ।
Post-colophon : श्रीरामेश्वरार्पणमस्तु । मालवीयबालमुकुन्दस्येदं पुस्तकम् ।Beginning : श्रीगणेशाय नमः । etc., etc.
श्रीमत्सीतारामौ जयतः कामाभिरामको देवौ । शब्दग्रहाभिरामौ पूरितकामौ मनोरमौ कामम् ॥ अप्रमेयत्रयातीतनिर्मलज्ञानमूर्तये ।
मनोगिरां विदूराय दक्षिणामूर्तये नमः ॥ नत्वा श्रीशङ्कराचार्यचरणाम्भोरुहद्वयम् ।
काशीनाथः प्रतनुते रामभक्तिरसायनम् ॥ तत्र रामभक्तिर्द्विविधा मुख्या गौणी चेति । तत्रेश्वरविषयकोऽनुरागाख्यचित्तवृत्तिविशेषो मुख्यभक्तिः । तथा च भक्तिमीमांसासूत्रम्-सा परानुरक्तिरीश्वरे ।
8845
4270. भक्तिरहस्य Bhalctirahasya. Substance, palmleaf. Folia, 17. Lines, 5 on a page. Extent in slokas, 525. Character Udiya, written about a hundred years back. Complete.
A metrical tract on the worship of Gopāla.
Beginning :
गृह्णन् ब्रजपालबालवेशं कलयन् मानसमोहि कृष्णनाम ।