SearchBrowseAboutContactDonate
Page Preview
Page 996
Loading...
Download File
Download File
Page Text
________________ ( 943 ) The 3rd chapter ends in leaf 87. The 4th chapter ends in leaf 195. 8843 4101A Substance, palmleaf. 11x1 inches. Folia, 12. Lines, 4 on a page. Character, Udiya of the 19th century. Appearance, good. Incomplete at the end. Beginning : श्रीकृष्णाय नमः। श्रीश्यामसुन्दरो जयति । वेदास्तथा स्मृतिगिरो यमचिन्त्यशक्तिं सृष्टिस्थितिप्रलयकारणमामनन्ति । तं श्यामसुन्दरमविक्रियमात्ममूर्ति सर्वेश्वरं प्रणतिमात्रदशं भजामः ॥ गजपतिरनुकम्पासम्पदा यस्य सद्यः समजनि निरवद्यः सान्द्रमानन्दमृच्छन् । निवसतु मम तस्मिन् कृष्णचैतन्यरूपे मतिरतिमधुरिम्ना दीप्यमाने मुरारौ॥ ... ... ... ... .... ... ... ... ... ... ... ... ननु किन्तस्य पुरुषोत्तमस्य स्वरूपं, के तस्य गुणाः, कीदृशाश्च ते यद्विज्ञानाद्विमुक्तिरिति चेदुच्यते-विज्ञानानन्दस्तस्य स्वरूपम् । विज्ञानमानन्दं ब्रह्म, रातेतुः परायणम्, आनन्दो ब्रह्मेति व्यजानात्, रसो वैष इति श्रवणात् तदेव विग्रहरूपमिति मन्तव्यम् । न तु स्वरूपावग्रहस्यातिरेकः, यदात्मको भगवांस्तदात्मिका व्यक्तिः । किमात्मको भगवान् ? ज्ञानात्मक ऐश्वर्यात्मकः शक्त्यात्मकश्चेति बुद्धिमनोऽङ्गप्रत्यङ्गवत्तां भगवतो लक्षयामहे। बुद्धिमान् जनो वा अनङ्गप्रत्यङ्गवानितीति तमेकं गोविन्दं सच्चिदानन्दविग्रहमिति अङ्गमात्रात्मको रामो ब्रह्मानन्दैकविग्रह इति चैवमादिश्रवणात् । ज्ञानानन्दविग्रहता तु तस्य श्रुतिमात्रादेवं विग्रहस्यैव ब्रह्मत्वात्तस्य वैष्णववाक्यात् यदन्यथाप्रत्यायनं तत्तु आसुरान् प्रति माययैव ।
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy