________________
(942)
श्रद्धयैव स्तुतिनमस्कारादि कर्त्तव्यमिति श्रद्धाया अंगत्वं चक्तुं श्रुतिस्मृतीरुदाहरति-श्रद्धया देयं ।
etc.
2B. तन्मयत्वेनाभेदेन जगद्गुरुं गोविन्दं समाराध्येति योजना ... श्रद्धाभत्तयोरभावेपि भगवन्नामकीर्त्तनं दुरितादि दूरीकरोतीति नामकीर्त्तनविषये विशेषं वक्तुं वचनान्युदाहरति - अवशेनापि ॥ जानतो जना अस्य भगवतः नाम चिन्नामान्यपि -- हे विष्णो व्यापक महः त्वत्स्वरूपप्रकाशिकां सुमतिं सत्काररूपां भजामहे अत्रापि लकारव्ययश्छान्दसः । भजे महीति ब्रह्मविद्यामाशासाना ( ? ) नामानि कीर्त्तयतेत्यर्थः ॥ विष्णुशब्दस्य प्रथमनिरुक्तौ भारतानुसारित्वदर्शनाय निर्वचनांतरदर्शनाय च मोक्ष ( CA. ) धर्मस्थं (१) चचनं मे मया रोदसी द्यावापृथिव्यौ व्याप्ते पठति व्याप्तेन इति कांतिश्चाभ्यधिका अतो वा विष्णुः वैति दीप्यत इति etc, etc.
11A. त्रिषु लोकेषु
धृत् धृतितदपतनानुकूलप्रयत्न विशेषोस्येति त्रिलोकधृत् मेघे अध्वरेऽश्वमेधरूपे निमित्ते जातो मेधजः श्रीरामरूपः विषयारण्ये धावत इन्द्रियवाजिनः रश्मिसदृशेन भगवत्प्रसादेन बध्नाति भक्त इत्यर्थः । षट्सु भावविकारेष्वन्तिमो विकारोऽग्रमित्युच्यते चत्वारो वेदा एव यज्ञपुरुषस्य चत्वारि शृंगाणीत्यर्थः । तेनाग्रे चराचरसृष्टिः पूर्वं हिरण्यगर्भरूपेण जातस्वात् etc., etc.
From what has been quoted above, it is clear that this no. contains a fragment of a Commentary on some work of Vaisnava Bhaktiśāstra.
...
8637
...
8842
Substance, country-made paper. 132x51 inches. Folia, 363. Lines, 13,
15, 16 on a page. Extent in slokas, 21000. Character, Nagara. Date, Sam. 1904. Good, complete.
Another copy of the same as above.
:―
The four chapters complete : - The 1st chapter ends in leaf 15. The 2nd chapter ends in leaf 66.