________________
( 941 ) End : एवं भागवतानां कदापि पुनरावृत्तिनास्ति "अनावृत्तिः शब्दादि"ति सूत्रात् । अत एव युक्तं रत्युत्तमपुरुषार्थ मिति ।
सत्यानन्दायपुत्रो यः कोनेरार्योयमुत्थितः । नारसिंहः कृतस्तेयं प्रमेयस्य च संग्रहः ॥ सृष्ट्यादिप्रलयान्तस्य मोक्षस्यापि यथामति ।
यत् पुण्यं कारितं तेन समाप्नोतु गुरोर्मम ॥ इत्यशेषमतिमङ्गलम् ॥ Colophon : इति प्रमेयसंग्रहः समारः ।
156
8841
Substance, country-made paper. 7) X1 inches. Folia, 11. Lines, 13 15 on a page. Character, modern Nagara. Appearance, fresh,
A MS. without a title & without beginning & end. Beginning :
एवं तत्त्वमस्यादिवाक्यानां अभेदतात्पर्य ग्राहकतया भेदनिन्दाचाक्यान्युक्ता प्रकृताभेदवाक्यान्येवोदाहरति आत्मैवेदं। स्वपक्षस्य शब्दनित्यत्वादेर्यानि साधनादीनि हेत्वा दिवाक्यानि तैरकार्यमपि कार्यान्वितमप्यर्थमाह चेत् प्रतिपादयति चेत् वक्ता तैरवयवचाक्यैः परोपि श्रोता कार्यान्वितमर्थ वेद चेत् जानाति चेत् श्रुतेरकार्यपरापि वेदान्तवाक्यात् परात्मक्सिब्रह्मबोधः न किं कुतो नेत्यर्थः । एषः घक्ष्यमाणः पन्था उपायः आत्मज्ञानं...............................तस्मात् आत्मज्ञानमार्गात् ॥ ता वक्ष्याम इति वाक्यशेषः । तानि चयांसि इति एको राशिः वंगा अवगधा इत्येकराशिः, चः समुच्चयार्थः etc., etc.
1B. एवमभिधेयपरत्वेन विश्वशब्दं व्याख्यायाभिधानात्मकोंकारपरत्वेनापि व्याख्यातुमादौ तस्य ब्रह्माभेदे सत्मिकत्वे विलुतौ च श्रुतिस्मृतीरुदाहरति-अन्यत्रेत्यादि।
2A. विष्णुभक्तलक्षणप्रतिपादकवचनपOलोचनयापि विष्णुस्तुत्यादिकं हिंसारहितेन कर्त्तव्यमिति वक्तुं तलक्षणप्रतिपादकवचनान्युदाहरति-मत्कर्म ।