________________
( 946 )
• पञ्चमः प्रकाशः ; 12B, ० षष्ठः प्रकाशः ; 17A, अष्टमः प्रकाशः । - समाप्तोऽयं ग्रन्थः ॥
It ends thus : ---
page. complete.
397.
अवतारमिमं मुक्ता मुक्ता मन्त्रमिमं पुनः । कलौ कलुषचित्तानां कोऽन्य आकर्षको भवेत् ॥ गोप्याद् गोप्यतमः सम्यक् प्रकारोऽयं प्रकाशितः । क्रियतामात्मरक्षार्थं सुधीभिश्चित्तभूषणम् ॥
Radhakṛṣṇagaṇoddeśadīpikā
Substance, country-made paper. 12×42 inches. Folia, 9. Lines, 7 on a Extent in slokas, 140. Character, Nagara Date, Sarn 1862. Verse,
8846
1681 राधाकृष्ण गणोद्द शदीपिका
Colophon :
15A, • सप्तमः प्रकाशः ;
शाके द्गव्यशके (?) नभसि नभमणिदिने षष्ठ्यां । व्रजपतिसद्मनि राधाकृष्णगणोद्देशदीपिका अदीपि ॥
Last Colophon :
----
इति गणोद्द शदीपिका समाप्ता ।
Post-colophon :
मिती चैत्रवदी १२ संवत् १८६३ ।
For a description of the work, see Ulwar 1590 Ext.
This is a description of the relative and friends of Radha and Kṛṣṇa at Vṛndāvana.
His grandfather was पर्यन्य, his grandmother वरीयसी, his mother's father समुख, his mother's mother पाटला. His father was नन्द and mother यशोदा, His elder stepmother was Rohini. His father's elder brothers were Upānanda and Abhinanda