________________
( 936 ) End:
एतानि कृतपुण्यानां भक्तानां पुरुषोत्तमे । एवं तव कुलख्यातिर्भविष्यति कलौ युगे ॥ वल्लभाचार्यमारभ्य विशेषो विट्ठलात् पुनः । एवमुक्ता तु तत्रैव हरिरन्तर्दधे स्वयम् ॥
सोपि भक्त्या हरिप्राप्तो ह्यग्निबिन्दुद्विजोत्तमः ॥ Colophon:
इति श्री-अग्निपुराणे भविष्योत्तरखण्डे श्रीपुरुषोत्तमसिद्धान्तः सम्पूर्णः।5 Miscellaneous Vaisnava schools.
8834 10224. आलुवन्दारु Aluvandāru
By Yāmuna Muni
With a Commentary Substance, country-made paper, 12x5 inches. Folia, 10. In Tripatha form. Character, Nagara. Appearance, fresh. Complete. Date, S. 1888.
An ode to Aluvandāru, otherwise called Yāmunācarya, who is considered as an incarnation of Vişņu. The first seven verses are taken up with obeisances to the succession of Gurus from Aluvandāru to Sathakopasūri, who was the Guru of our author Yamunamuni. (The names of the Gurus are Yamunācārya, pupil of Rāmamiśra, Nāthamuni, Parāśara, Sathakopasūri). The Text consists of 68 verses.
Beginning : ॐ श्रीमते रामानुजाय नमः। (T.) स्वादयन्निह सर्वेषां त्रय्यन्तार्थ सुदुर्ग्रहम् ।
स्तोत्रयामास योगीन्द्रस्तं वन्दे यामुनाह्वयम् ॥ नमो नमो यामुनाय यामुनाय नमो नमः । नमो नमो यामुनाय यामुनाय नमो नमः॥ नमो यामुनपादाब्जरेणुभिः पावितात्मने । विदिताखिलवेद्याय गुरवे विदितात्मने ॥