________________
( 937 )
नमो चित्ताद्भुता क्लिष्टज्ञानवैराग्यराशये ।
नाथाय मुनयेऽगाधभगवद्भक्तिसिन्धवे ॥ etc.
(Comm.)
श्रीमत्समस्तकल्याणगुणात्मकः सर्व्वेश्वरः स्वाज्ञाः (१) रूपवेदमार्गमतीत्य अनर्थे प्रवृत्तचेतनान् वीक्ष्य दयमानमनास्तदङ्गीकारार्थमिह लोके यामुनाचार्य्यरूपेणावतीर्य्यं महाकुलप्रसूतसत् सम्प्रदाय निरतं श्रीराममिश्रमाश्रित्य वेदवेदाङ्गोपाङ्गशब्दतर्कों भयमीमांसादिसकलशास्त्राण्यधीत्य दिगन्तविश्रान्तमहाप्राज्ञो भूत्वा समस्तदुष्टकुदृष्टी न्निर्जित्य पण्डितपामरविभागरहित सर्वजनरपि चन्दद्यमानः महादेशिको भूत्वा आकस्मिककृपया तत्कालीन सकललोकानुजीवयित्वा सकलेतरशास्त्राण्यनादृत्य वेदान्तशास्त्रमेव प्रवर्त्तयन् तदनन्तरं तावन्मात्रेण तृप्तिमनवाप्य इदानीन्तनसर्व्वजनोजीवनार्थं ग्रहीतुमशक्यं वेदान्तार्थं सर्ववर्णाश्रमैरप्यधिकर्त्तु स्तोत्ररूपेण चकार । तदादाविष्टदेवतानमस्कारादिकस्य शिष्टाचारत्वात् गुरून् नमस्कृत्य मुमुक्षुभिः + दानुसंधेयमर्थपञ्चकं वेदान्तादिसकलशास्त्रप्रतिपाद्यत्वात्
The Text ends :
...
यामुनमुनिरित्याह्वयो नामधेयं यस्य तं श्रीआलुवंदारु वंदे नमस्करोमि ॥ १ ॥
3A.
(The Commentary on the 8th verse). अथ यामुनमुनिः यन्मूद्धि इति आरभ्य स्तोत्रसमाप्तिपर्य्यन्तं नारायणं वर्णनाशक्यताद्यनेकप्रकारेण वर्णयति ।
...
85
अकृत्रिमचरणारविन्द प्रेम [प्र ] कर्षावधिमात्मवन्तं |
पितामहं नाथमुनिं विलोक्य प्रसीद महत्तम चिन्तयित्वा ॥ यत्पादाम्भोरुहध्यान विश्वस्ताशेषकल्मषः ।
वस्तुतामुपयातोऽहं यामुनेयं नमामि तम् ॥
Colophon : इति श्रीयामुनाचार्य्यविरचितं आलुचन्दारु समाप्तम् ॥
Col. (Comm.) इति श्रीआलुवंदारुमूलव्याख्यानं समाप्तम् ॥
Post-colophon :
रामार्पणं । संवत् १८८८ ज्यैष्ठवदी १४ गुरुवासरे ॥