________________
( 935 )
IV
Beginning : अथ अग्निपुराणान्तर्गतपुरुषोत्तमसिद्धान्तः लिख्यते ।श्रीगोपीजनवल्लभाय नमः ॥ शृणु शौनकसिद्धान्तं पुरुषोत्तमसंशिकं । द्विजो भक्तो हरेश्चैव अग्निबिन्दुः पुरा ह्यभूत् ॥ एकाद्धं च तपस्तेपे पत्राहारी जितेन्द्रियः । पुरुषोत्तमक्षेत्रे च ब्रह्मकल्पे समाहितः ॥ तदा मधुवने प्राप्ते हरौ वैष्णवसंज्ञिके । तत्कुले भक्तक्षेत्रे हि प्रविष्टे द्विजसत्तमे ॥ पाणी चैवं ततः श्रुत्वा श्रवणाय परो ह्यभूत् । सांवत्सरेण तपसा भक्तिस्ते समुपाश्रितः॥ शय्याभोजनगृङ्गारा एते तु मम घल्लभाः । तैरेवं मयि कार्य्या व त्वया भक्तिरहर्निशम् ॥ एवं विद्या परा भक्तिः कर्त्तव्या मम तुष्टये । स्नेहमार्गेण कर्त्तव्या सेवनं मे हिताय च ॥ मासमेकेन तुष्यामि प्रेमभक्त्या न संशयः । बहुभिस्तपोयोगैः किं भक्त्यल्पो मम तोषणम् ॥ (?)
4B. स्नेहमार्गशते वर्षे ज्ञानी भवति सर्वथा ।
पुनरेवं तथोत्पत्तिर्भविष्यति कलौ युगे ॥ तदाहं द्विजरूपेण अवतीयं च भूतले। स्नेहमार्गप्रवृत्त्यर्थं हिताय च कुले तव ॥ घोरे कलियुगे प्राप्ते प्रकटस्तु स्वयं वने। अग्निरूपो द्विजाचारो भविष्यामि ह बल्लभः । घल्लभो ह्यग्निरूपः स्याद्विट्ठलः पुरुषोत्तमः । पुष्टिमार्गप्रवक्ता च मायावादनिषेधकः ॥ पुष्टिप्रवाहमर्यादाप्रदाता च भविष्यति । तदीया सन्ततिः सा मामकी तनुरेव च ॥