________________
( 932 ) IV. Begins in 3B:
ब्रह्मर्षिवल्लभाचार्यो चिट्टलेशश्च तत्सुतः । सप्तर्षवत्सस्य सुतास्तद्वंश्याश्व स्वगोत्रिणः ॥१॥ गोस्वामिनो गोकुलस्थाः श्रीगोवर्द्धनभृज्जुषः । अतस्तदीयानामार्ष प्रमाणं सर्वमेव हि ॥ २॥ गोविन्दच्छीत(?)परमानन्दनन्दचतुर्भुजाः। सूरकुम्भनकृष्णाय जगुर्मन्त्रविदुहिते ॥ (१) ब्राह्मे फाल्गुनामलपक्षस्य पुष्यक्षद्वादशीयुता।
गोविन्दद्वादशी नाम महापातकनाशनी ॥ अस्मिन् गोविन्दपूजोपवासादिकं कार्यम् . . . . . . . . .
प्रथमगिरिधरोभूच्चानु गोविन्दरायः तदनु सुतनुबालकृष्णजिद् गोकुलेशः । रघुपतियदुनाथौ श्रीघनश्यामसंज्ञो गिरिधरतनयः श्रीविठ्ठलेशाङ्गजाताः ॥ श्रीमद्गोकुलनाथ संश्टणु वचः पूर्वं त्वयैव प्रभो मालादूषकवाचदूकविजयं कृत्वा च यं रक्षितः । धर्मस्तद्वदिहात्र वै पुनरपि श्रीद्वारकाधीश्वरस्थाने यः सुमहान् धर्म निचयो दूरीकृतः श्रीमता ॥ एतत्कर्मकृता शृणुष्व भवता सर्वासु दिक्षु ध्रुवम् कपुरोज्ज्वलरात्रिनाथविमलं स्वीयं यशो विस्तृतम् । मन्ये त्वां हि यशःस्वरूपिणमहं श्रीगोकुलेशः प्रभो
श्रीमद्वलभवंशभूषणमणे त्वं जीव बह्वीः समाः ॥ इदं पुस्तकं समाप्तम्। Here ends the ms.
8832
10265.
Substance, country-made paper. 103 x 5 a page. Extent in slokas, 70. Character, fresh.
inches. Folia, 4. Lines, 9 on modern Nagara. Appearance,