SearchBrowseAboutContactDonate
Page Preview
Page 985
Loading...
Download File
Download File
Page Text
________________ ( 932 ) IV. Begins in 3B: ब्रह्मर्षिवल्लभाचार्यो चिट्टलेशश्च तत्सुतः । सप्तर्षवत्सस्य सुतास्तद्वंश्याश्व स्वगोत्रिणः ॥१॥ गोस्वामिनो गोकुलस्थाः श्रीगोवर्द्धनभृज्जुषः । अतस्तदीयानामार्ष प्रमाणं सर्वमेव हि ॥ २॥ गोविन्दच्छीत(?)परमानन्दनन्दचतुर्भुजाः। सूरकुम्भनकृष्णाय जगुर्मन्त्रविदुहिते ॥ (१) ब्राह्मे फाल्गुनामलपक्षस्य पुष्यक्षद्वादशीयुता। गोविन्दद्वादशी नाम महापातकनाशनी ॥ अस्मिन् गोविन्दपूजोपवासादिकं कार्यम् . . . . . . . . . प्रथमगिरिधरोभूच्चानु गोविन्दरायः तदनु सुतनुबालकृष्णजिद् गोकुलेशः । रघुपतियदुनाथौ श्रीघनश्यामसंज्ञो गिरिधरतनयः श्रीविठ्ठलेशाङ्गजाताः ॥ श्रीमद्गोकुलनाथ संश्टणु वचः पूर्वं त्वयैव प्रभो मालादूषकवाचदूकविजयं कृत्वा च यं रक्षितः । धर्मस्तद्वदिहात्र वै पुनरपि श्रीद्वारकाधीश्वरस्थाने यः सुमहान् धर्म निचयो दूरीकृतः श्रीमता ॥ एतत्कर्मकृता शृणुष्व भवता सर्वासु दिक्षु ध्रुवम् कपुरोज्ज्वलरात्रिनाथविमलं स्वीयं यशो विस्तृतम् । मन्ये त्वां हि यशःस्वरूपिणमहं श्रीगोकुलेशः प्रभो श्रीमद्वलभवंशभूषणमणे त्वं जीव बह्वीः समाः ॥ इदं पुस्तकं समाप्तम्। Here ends the ms. 8832 10265. Substance, country-made paper. 103 x 5 a page. Extent in slokas, 70. Character, fresh. inches. Folia, 4. Lines, 9 on modern Nagara. Appearance,
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy