________________
( 933 ) It contains a commentary on a portion of Srutirahasya, a work apparently embodying the views of the school of Vallabha on Śruti. The portion of it in question relates to the incarnation of God in Vallabha.
Beginning: __ अथ श्रुतिरहस्यान्तर्गतः श्रीमहाप्रभुप्रादुर्भाव[:] लिख्यते। अत्र यजनं सेवैव । पूजा तु पुष्टिमार्गातिरिक्तमार्गे पूजायां विभूतिरूपो भगवान् सेव्यः। सेवायां तु साक्षात् पुष्टिपुरुषोत्तमः सेव्य इति महाभेद इत्यन्यत्र विस्तरः । यद्यत्र यजधातोः पूजार्थकतैव तर्हि ते ह नाकं महिमानः स च त इति विरोधापत्तिः। तत्र परमानन्दानुभवफलाभावात् । etc., etc.
End:
श्रीवामनावतारस्य भविष्यस्य तत्कर्मणश्च त्रिदेवः पृथिवीमेष एताम् । घिचक्रमे पृथिवीमेष एताम्। यतो विष्णुर्विचक्रमे । इदं विष्णुर्विचक्रमे इत्यादिश्रुतिभिरुक्तत्वात् नित्यत्वे सत्येव संगच्छते। एवं सर्व्वलीलानां वेद्यमानत्वेन श्रुतीनामनुभवत्वाद्भविष्यतीनामपि भूतत्वेन निर्देशइति दिक् ।
8833
10266
Writings of the school of Vallabha. Substance, country-made paper. 11 X5 inches. Folia, 5. Lines, 10 on a page. Character, modern Nagara. Appearance, fresh.
Beginning :
गोपीजनवल्लभाय ॥ नाश्रितो घल्लभाधीशं न च दृष्टा सुबोधिनी ।
नाराधि राधिकानाथो वृथा तज्जन्म भूतले ॥ Colophon: इति श्रीहरिदासविरचितं जन्मवैफल्याष्टकं सम्पूर्णम् ॥