SearchBrowseAboutContactDonate
Page Preview
Page 984
Loading...
Download File
Download File
Page Text
________________ ( 931 ) तदन्ता अप्यनन्ताः स्युस्तत्र ब्रह्माण्डकोटयः । तदैच्छिको हि भेदोयं जड़जीवान्तरात्मनः ॥ २॥ आनन्दांशतिरोधानात् परिच्छिन्नत्वतः स्फुटं । व्यवहाराः प्रवर्त्तन्ते विधिषेधपुरःसराः ॥३॥ There are 8 Slokas in this. II. 2B, इति श्रीगोकुलनाथात्मजविट्ठलरायविरचितो ब्रह्मस्वरूपनिरूपणम्॥ (There are 16 slokas). Begins : बालकृष्णं नमस्कृत्य विट्ठलेशश्च सद्गुरुम् । द्वैताद्वैतविवेकोयं विट्ठलेन विचार्य्यते ॥ आत्मा वा अरे द्रष्टव्यः ततः श्रोतव्य इतिरूप (?)। श्रुत्यर्थतात्मसिद्धयर्थं साधनत्वे त्विदं स्फुटम् ॥२॥ आत्मनोपासनं नित्यं आत्मना परिकीर्तितम् । श्रवणं मननं चैव निदिध्यासनमात्मनः ॥ III. 3B, इति श्रीगोकुलनाथात्मजगोस्मामिविठ्ठलरायविरचितो जीवब्रह्मणोरक्यनिरूपणम् ॥ (There are sixteen Slokas). Begins : श्रीमद्वन्दायने रम्ये पुष्पिते पनितीन् स वै । वेणु संघादयन् बालैः स्थितः कृष्णः प्रसीदतु । बालकृष्णं भजेन्नित्यं गोपिकारतिसंप्रदं । नृत्यन्तं गीतसंसक्तं हैयङ्गवप्रलोभितम् ॥२॥ बालकृष्णपदाम्भोजचिन्तिताधिकसंप्रदम् । नत्वा श्रीवल्लभाचार्यान् कुइँद्वैतनिरूपणम् ॥ ३ ॥ एकमेवाद्वितीयं यद्ब्रह्मज्योतिः सनातनम् । अस्थूलं निर्गुणं शान्तं व्यापकं हृदि संस्थितम् ॥ ४॥ तद्वै शक्तिमात्मभूतां धर्मरूपासमाश्रिताम् । एकं नानात्ममन्विच्छन् बहुः स्यामिति तत्तथा ॥५॥
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy