SearchBrowseAboutContactDonate
Page Preview
Page 983
Loading...
Download File
Download File
Page Text
________________ ( 930 ) भुचो भावात्मकं पन्दे यशोदोत्सङ्गसङ्गिनम् । सर्वात्मभावकरणं शरणं शरणार्थिनाम् ॥ ननु कोयं सात्मभावो यो भजनानन्दायाप्तिहेतुत्वेनोच्यते ? तत्राहन्ताममताविषयफलानि भगवति भावः स इति चेन्न । तथा सति सर्वत्यागस्य अनावश्यकत्वेन तदुक्तिवैयापत्तेः सन्त्यज्य सर्व विषयानिति वाक्येन तस्यावश्यकत्वबोधनात् । अत एव पादमूलप्राप्तौ तस्य हेतुत्वमुक्तमाचाय्र्यैः ; अन्यथा पादमूलप्राप्तिरेच न स्यादिति कथनेन च सर्वात्मना सवांशेन भावः स इति वाच्यम्। भगवदास्यार्थत्वेनापि देहादौ अंशतः प्रीत्यभावे निरध्यस्तदेहानामिव ईक्षामण्डनादिकरणाभावप्रसक्तः। न च "अञ्जन्त्यः काश्च लोचने" इति पाक्येन तसांगोक्या(?) तथैवास्तीति वाच्यं, “त्वयि धृतासव" इत्यग्रिमवाक्यविरोधापत्तेः । किञ्च एवं सर्वथा भगवदर्थत्वेनापि देहादिरागाभावे ज्ञानिसमत्वमेतेषु स्यात् भजनानुपपत्तिश्च । etc. etc. It ends with 12 ślokas in honour of the author's ancestors, God Srikrşņa and the author himself. Colophon: इति श्रीमद्गोकुलनाथात्मजविठ्ठलरायविरचितो सर्वात्मभावनिर्णयः समाप्तः॥ 8831 10270. Substance, foolscap paper. 111x5 inches. Folia, 4. page. Character, modern Nagara. Appearance, fresh. Lines, 9 on a ___I. 1 Colophon : इति श्रीगोस्वामिश्रीगोकुलनाथात्मजचिट्ठलराय'घरचितो जीवस्वरूपनिर्णयः । Begins : श्रीकृष्णाय नमः ॥ श्रीहरिः । श्रीकृष्णपरमानन्दो रसात्मकतया मतः । स एव पुच्छभागेन चाक्षरः परिकीर्तितः ॥१॥
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy