________________
( 930 ) भुचो भावात्मकं पन्दे यशोदोत्सङ्गसङ्गिनम् ।
सर्वात्मभावकरणं शरणं शरणार्थिनाम् ॥ ननु कोयं सात्मभावो यो भजनानन्दायाप्तिहेतुत्वेनोच्यते ?
तत्राहन्ताममताविषयफलानि भगवति भावः स इति चेन्न । तथा सति सर्वत्यागस्य अनावश्यकत्वेन तदुक्तिवैयापत्तेः सन्त्यज्य सर्व विषयानिति वाक्येन तस्यावश्यकत्वबोधनात् । अत एव पादमूलप्राप्तौ तस्य हेतुत्वमुक्तमाचाय्र्यैः ; अन्यथा पादमूलप्राप्तिरेच न स्यादिति कथनेन च सर्वात्मना सवांशेन भावः स इति वाच्यम्। भगवदास्यार्थत्वेनापि देहादौ अंशतः प्रीत्यभावे निरध्यस्तदेहानामिव ईक्षामण्डनादिकरणाभावप्रसक्तः। न च "अञ्जन्त्यः काश्च लोचने" इति पाक्येन तसांगोक्या(?) तथैवास्तीति वाच्यं, “त्वयि धृतासव" इत्यग्रिमवाक्यविरोधापत्तेः । किञ्च एवं सर्वथा भगवदर्थत्वेनापि देहादिरागाभावे ज्ञानिसमत्वमेतेषु स्यात् भजनानुपपत्तिश्च । etc. etc.
It ends with 12 ślokas in honour of the author's ancestors, God Srikrşņa and the author himself.
Colophon: इति श्रीमद्गोकुलनाथात्मजविठ्ठलरायविरचितो सर्वात्मभावनिर्णयः समाप्तः॥
8831
10270.
Substance, foolscap paper. 111x5 inches. Folia, 4. page. Character, modern Nagara. Appearance, fresh.
Lines, 9 on a
___I. 1 Colophon : इति श्रीगोस्वामिश्रीगोकुलनाथात्मजचिट्ठलराय'घरचितो जीवस्वरूपनिर्णयः ।
Begins :
श्रीकृष्णाय नमः ॥ श्रीहरिः । श्रीकृष्णपरमानन्दो रसात्मकतया मतः । स एव पुच्छभागेन चाक्षरः परिकीर्तितः ॥१॥