________________
( 929 ) Colophon : इति श्रीमन्निजाचार्य्यदासानुदासविरचिता स्वामिनीस्तोत्रधिवृतिः सम्पूर्णा ।
Post-colophon : समत १९२६ मीः श्रावण शुदी १५।Beginning :
श्रीकृष्णाय नमः। स्मामिनीभावरूपैकदास्यभायपरायणाः ।
विराजन्तां सदा मूर्द्धि प्रभवो विट्ठलेश्वराः ॥ अथास्मत्प्रभुवरणाः श्रीमदनन्यपूर्वा मुख्यस्वामिनीस्तोत्रं स्वस्य तत्सम्बन्धसिद्धये कर्तुमभीप्सवोऽन्यसम्बन्धत्यागपूर्वकप्रभुसम्बन्धकृतिहेतुकभाववत्तया प्रकृतिसाम्येन नान्यपूर्वा मुख्यस्वामिनीसम्बन्धित्वेन स्वस्य तदाज्ञयैव एतद्दास्यार्थमाकारणं सेवाविशेषोपयोगित्वाञ्च प्रदर्शयित्वा दास्यं प्रार्थयितुं द्वादशाङ्गसार्थकत्वाय द्वादशभिः श्लोकः प्रार्थयन्ते । यदैवेति ॥
8830 10272. सर्वात्मभावनिणय Sarvātmabhāvanirnaya.
By Vitthala, son of Gokulanātha.
Substance, country-made paper. 111x5 inches. Folia, 11. Lines, 10 on a page. Extent in slokas, 250. Character, modern Nagara. Appearance, fresh. Complete.
A work of the school of Vallabha. It holds and explains the view of God as pervading all aspects of life and at the same time shews the necessity of tyāga (or sacrifice) and ārādhanā (worship). Beginning:
श्रीगणेशाय नमः ॥ वन्दे श्रीवल्लभाधीशं अधीशगुणवन्दितम् ।
भञ्जनं सर्वदोषाणां तर्जनं त्रिदशद्विषाम्॥ 84