SearchBrowseAboutContactDonate
Page Preview
Page 972
Loading...
Download File
Download File
Page Text
________________ ( 919 ) उडुपेन यथा कश्चित् सागरं तर्तुमिच्छति । तथैव संस्कृतं कर्तुं प्रवृत्तोऽल्पमनीषया ॥२॥ यद्यप्ययोग्य एवास्मि करणे पितृकृतेरहं । कृपया तातचरणा मह्यं दास्यन्ति योग्यताम् ॥ ३॥ It ends : कः कालः कानि मित्राणि को देशः को व्ययागमौ । कश्चाहं का च मे शक्तिरिति चिन्त्यं मुहुर्महः॥१॥ एतान् विचार्य कार्यकरणे कदापि क्लेशितो नो भवेत् । हरिस्तु भगवानेवास्ति परं यदा भक्तो भक्तिमान् तदा का चिन्ता। एवं चित्तं स्थिरीकृत्य ह्यस्याश्रयविवर्जितम् । कर्त्तव्या वैष्णवैः सेवा कथया स्मरणेन च ॥ पितृसूक्तिं समुच्छ्राय भावमुक्ताः स्फुटीकृताः । बुधा भक्ताश्च ता धृत्वा वितापास्ते भवन्तु वै ॥ Colophon : श्रीहरिः। इति श्रीमद्गोकुलचन्द्रधरणनलिनचञ्चरीकेण प्रेममकरन्दं पायं पायं भक्तीभूय विस्मृतान्यरसेन श्रीद्वारकानाथतनुजेन श्रीगोविन्देन विरचितो नित्यकृत्यप्रन्थः समाप्तः । Post-colophon: शुभम् । श्रीसंघत् १९१६ मीति माघमासे शुक्लपक्षे षष्ठी ६ रविवासरे ॥ 8818 884. अनुबन्धदशेन Anubandhadarsana. By Hariyaśāḥ, son of Thākuradāsa. For the manuscript, see L. 1785. 8819 2018. अष्टादशरहस्य Astādasarahasya. Substance, country-made paper. 18x4d inches. Folia, 11. Lines, 10 to 12 on a page. Extent in slokas, 400. Character, Nagara. Date, Sam. 1826. Appearance, old and discoloured.
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy