SearchBrowseAboutContactDonate
Page Preview
Page 971
Loading...
Download File
Download File
Page Text
________________ ( 918 ) भवेत्तदा काम्यानां ब्रह्मलोकान्तविषयाणां तुच्छत्वबोधादकामहतश्रोत्रियस्य चित्तवृत्तिशान्तिलक्षणं सुखमेष नित्यमस्ति इति। उक्तञ्च श्रीभागवते • • • • • • • • • • • • • • • • • • • • • • • • . . . . . . . . . . . . . . . . . . . . . . . . अत्र वेदार्थव्यक्तिः सम्बन्धः। भगवत्पदस्वरूपनिरूपणम् विषयः । सनिर्थनिवृत्या भ[ग]वतस्वरूपलाभः प्रयोजनम् । तत्कामोऽधिकारी। ___8A. ग्रन्थकृत् स्वीयं वृत्तान्तं वक्तुमुपक्रमते वह्नयब्धीति। वह्नयन्धिमुनिचन्द्रेऽब्दे १७४३ वैक्रम इति शेषः । श्रीसद्गुरोः शुद्धात्मनः द्रष्यत् सहजं दृष्टयाख्यं तस्य हृदि प्रकाशते इति स्नेहबहुरिव (१) सामान्याभासे जाते सति.. इत्यादि 8B. प्रभुकृपयेव इत्याह वल्लभ इति । अतिकृपां कृपास्थितावपि स्वरूपज्ञानात्मिकां। The commentary is incomplete, coming to the end of the 7th chapter. इति श्रीत्रिमङ्गलबात्तिकविवरणे परमार्थसारसूचनं सप्तमोऽध्यायः । पूर्णा चैतत् आद्यं-ज्ञानरसमङ्गलम् । 8817 1309. नित्यकृत्य Nityalertya. By Govinda, son of Dvārakānātha. Substance, foreign paper. 93x4 inches. Folia, 110. Lines, 8-9 on a page. Extent in Slokas, 2260. Character, Nagara. Date, Sam. 1916. Appearance, fresh and new. Prose and verse. Generally correct. Complete. A comprehensive and argumentative work on daily observances and ceremonies of Vaisnavas of the school of Vallabhācārya. It begins : श्रीकृष्णाय नमः । नत्वा श्रीवल्लभाचार्यान् गोविन्देन मया भृशम् । नित्यकृत्यमिदं नाम विवार्य क्रियते पुनः ॥१॥
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy