SearchBrowseAboutContactDonate
Page Preview
Page 973
Loading...
Download File
Download File
Page Text
________________ ( 920 ) Beginning : अयं चेतनः अनादिकर्मप्रवाहेण संसारमहार्णवे निमग्नः। अज्ञानेनात्मानमज्ञात्वा तेनाज्ञानेन हेतुना अहंकारममकारयुक्तः सन् अहंकारममकारहेतुभ्यां रागद्वेषपरवशः सन् कारणभूताभ्यां रागद्वेषाभ्यां पुण्यपापरूपाणि काण्याचरन् पुण्यपापरूपहेतुभिः सुखदुःखानुभवोपकरणशरीराणि बिभ्रत्तापत्रयदुःखपरंपरां निरन्तरमनुभवन् कर्मपरतन्त्र[:] सन् संसरति । एवं संसृतिचक्रस्थे भ्राम्यमाणे स्वकर्मभिर्जीवे दुःखाकुले विष्णोः कृपा काप्युपजायते। The 18 rahasyas are: 2A, अर्था अष्टादश, ते-(१) प्रयत्नत्वं, (२) प्रपत्तिनैष्ठिकत्वम् , (३) निर्भरत्वं, (४) उपायशून्यत्वम् , (५) पारतन्त्र्यम् , (६) अप्राकृतित्वम्, (७) एकान्तित्वम्, (८) नित्यरङ्गित्वम्, (६) परमैकान्तित्वम्, (१०) संबन्धनस्वरूपत्वम् , (११) शेषभूतत्वम् , (१२) शेषवृत्तिपरत्वम्, (१३) नित्यशूरत्वं, (१४) मुमुक्षुत्वम्, (१५) अविधिगोचरत्वम्, (१६) पराकाष्ठत्वम्, (१७) उपाय-स्वरूपज्ञानत्वम्, (१८) आत्मारामत्वम् । End : इति श्री अष्टादशरहस्यं संपूर्ण समाप्तम् । Post-colophon: पुस्तकं श्रीमाहात्रार्षानुजीविनः कृष्णदासस्य ऋतुनयनवस्चिन्दौ वर्षे मासे च फाल्गुने । सभूगजत्रयोदश्यां लिखितं पुस्तकं शुभम् । 8820 1118. वैष्णवसिद्धान्तवैजयन्ती (प्रकाशिकासहिता) Vaisnavasiddhāntavaijayanti (with Prakāśikā). By Rāghavendra Muni. Substance, country-made paper. 14x7 inches. Folia, 98. Lines, 13 on a page. Character, Nāgara. Appearance, new. Prose and verse. Generally correct. Incomplete at the end. For a full manuscript of the work, see L. 2108.
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy