SearchBrowseAboutContactDonate
Page Preview
Page 969
Loading...
Download File
Download File
Page Text
________________ ( 916 ) B. The commentary has the first leaf missing, and a good deal of information both as to the Text and its author is lost. 4A. इत्थश्च चतुर्विशमुख्या अवताराः नित्यं सुखं किमित्याकाक्षया साधुशास्त्रेऽनुसरति। साधघस्तावद् वैशेषिक-नैयायिक-पातञ्जल-साङ्ख्यपूर्वोत्तरमीमांसकद्वय-चार्वाक-सौत्रान्तिक-वैभाषिक-योगाचार-माध्यमिकदिगम्बरा इति द्वादशसूत्रदर्शनानुसारिणोऽन्ये च पाञ्चरात्र-पाशुपतहैरण्यगर्भादयः सावान्तरभेदाः स्वस्वाभिमतां मुक्तिमुपदिशन्तो वेदार्थमेव व्याचक्षते। अपरेऽपि तत्तद्देशभाषाभि-दशमतान्तर्गतमेवार्थमाहुः । वेदार्थे त्वेकस्मिन् नो मतभेदः सम्भवति। न च विभिन्नपरिभाषा + + -स्तन्त्राण्येव वेदार्थभेदं द्योतयन्ति इति वाच्यं । भगवत्सङ्केतितानन्ततात्पर्य्याय शक्तानाम् अनुलोमपरिणामार्थ प्रवृत्तः। यतो न व्याख्यापरिणामलाभः, अतएव बृहदारण्यके तामि ब्राह्मणे पृथिव्यग्नितेजोवायाकाशादित्यचन्द्रतारकविद्युत्स्तनयित्नुसज़लोकसर्ववेदसळयज्ञसर्वदेवभूतप्राणवाक्चक्षुःश्रोत्रमनस्त्वक्तेजस्तमोरेत आत्मनां प्रेरक एतत् शरीयंतैः (?) 4B. अभिभूताः प्रपञ्चेन ब्रह्माद्या न विदन्ति मामिति स्कन्दपुराणं च उक्तमेवार्थ द्रढ़यति। एवमविद्याप्रवाहप्रवृत्त्या वेदं विहाय विविधसाधुशास्त्रप्रवृत्तौ मुमुक्षूणां मुक्तिमार्गाभावे सम्प्रति परमात्मा दृष्टसहजानन्दस्वरूपानन्ददृष्ट्या विद्याप्रवाहं प्रवर्तयन् कश्चिद् धीरः प्रत्यगात्मानमैक्षदावृत्य चक्षुरमृतत्वमिच्छन्ति विश्रत्यर्था "भक्कथा मामभिजानाति यावान् यश्चास्मि तत्त्वतः ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम्"। अपरे वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः सर्वास्ता निष्फलाः प्रेत्य तमोनिष्ठाहिता स्मृताः पितृदेवा मनुष्याणां वेदश्चक्षुः सनातनं । अशक्यञ्चाप्रमेयञ्च वेदशास्त्रमिति स्थितिः । उत्पद्यन्ते व्ययन्ते च यान्यन्यानि [च] कानिचित् ॥ तान्यक्किालिकतया विष्ठुलान्यनृतानि चेत्यादिस्मृत्यर्थञ्च व्यञ्जयन् श्रुतिसूत्रसङ्केतोद्धारणाय चतुस्त्रिंशोत्तरशतं सूत्राणि प्रणिनाय, तानि च परावृत्त्य शुद्धद्ष्टौ च षष्ट्युत्तरशतश्लोकः विवृतान्यप्यतिगम्भीराणीति
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy