________________
(915) सर्ववेदान् शास्त्रषटकं साष्टादशपुराणकम् । 'अत्यगाधान वर्णापत्तिमत्प्रभुः करुणानिधिः ॥ ४॥ यतकृपालेशतः सर्वकार्यानुसारेण स्मृतः । भवाब्धिस्तन्तिमग्नोऽहं समाकृष्य समुद्धृतः ॥ ५॥ • वयब्धिमुनिचन्द्रे१७४३ऽन्दे सहजस्य प्रकाशने । हृदि श्रीसद्गुरोः सेवा पदाशाग्रहगानम ॥ (?) ६ ॥ कार्तिककृष्णा मायामुपदेशोदायि मुन्नस्य । (?) आचिन्त्य वासुदेवः शुभं प्रवेशं व्यधात् हृदये ताः ॥ ७ ॥ तन्मन्त्रतेजसा जातः स्वनुरागो मयि प्रिये । संसारस्य सुखं यावत् नीरसं समदृष्टितः ॥ ८॥ यदा हृदयशुद्धत्वं जातं प्रियसहायतः । तद्वर्षे पौषकृष्णस्य द्वितीयायां कृपास्थितिः ॥ ६ ॥ मासाष्टकं यदातीतं प्रभुराश्चर्यमातनोत् । कृपाप्रबद्धा देहेऽस्मिन् मूलदेहस्मृतिप्रदा ॥ १० ॥ पित्रा स्मरति नो यद्वत् अहतो भुक्तये सुतः । तद्वद् भ्रमरतौ स्वीयं गृहं घिस्मृतधानहं ॥ ११ ॥ ततोऽपि स्मरणं नाभून्मासद्वयमियाय च । वल्लभोऽतिकृपां चक्रे जाता मूलरतिर्मम ॥ १२ ॥ मूलप्रीतिर्यदोत्पन्ना संसारो नीरसो मम । मायां दुःखमयीमीक्षे सम्यक्तं भाति न कचित् ॥ १३ ॥ पुनस्तदग्रिमवर्षेष्वधिकं व्याकुलं मनः ।
वक्ष्येऽखिलं ब्रह्मवृत्तं संज्ञां कोऽपि न बुध्यति ॥ १४ ॥ It ends thus:
एतच्छुभश्रवणतः श्रवणानि सिद्धिं । संयान्ति हि श्रवणसारफलस्य लाभात् ॥ सङ्कतबुद्धिरखिलश्रवणस्य तस्य । श्रीसद्गुरोरुरसि यच्चरणौ सहायौ ॥ ७५॥