SearchBrowseAboutContactDonate
Page Preview
Page 967
Loading...
Download File
Download File
Page Text
________________ ( 914 ) लिखितं काशीमध्ये शुभं भूयात्। श्रीग्रन्थसंख्या १३४२। शुभमस्तु । श्रीकृष्णाय नमः। श्रीरामाय नमः॥ In the first five leaves the verses are numbered, but from the 6th leaf they are not so. Two different manuscripts seem to have supplemented each other, leaving a gap in which the colophon of the second chapter is lost. 8816 283B. It contains two works (A) त्रिमङ्गलवार्तिक Trimangalavārttika and (B) its commentary. Rājendralāla has noticed this MS. under No. 3148. The Text has 51 chapters and not 58 as Rājendralāla says, nor 58 as Aufrecht says. The last colophon runs thus : इति श्रीत्रिमङ्गलनाम्नि पार्तिके स्वरूपसुन्दरीतिलकरसमङ्गले परलोकपटोद्घाटनं नामैकपञ्चाशत्तमोध्यायः। शुभं भूयात् ॥ The post-colophon statement : श्रीः श्रीः श्रीः संवत् १९३० माघशुक्लदशम्यां १० भौमवासरे समाप्तम्। It begins thus : श्रीराधावल्लभो जयतु। श्रीगुरुचरणकमलेभ्यो नमः । अथ त्रिमङ्गलनामग्रन्थो लिख्यते॥ जय जयानन्दसिन्धो परमगुरो सर्वलोकाभिराम । त्वत्पदकमलमकरन्द उरस्ययमेव कामशिरोमणिः ॥ १॥ यो यो दीर्घः कामः सकलो गम्यः शिरोमणेरन्तः। हृदये सरति प्रेना जलेन सिञ्चावं-कमलम् ॥२॥ पदरजसो धन्दनतः सन्तापः संहृतः सकलः । सहजैकद्शाश्रयो देहादवधूतपाप्मत्वात् ॥ ३॥
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy