SearchBrowseAboutContactDonate
Page Preview
Page 966
Loading...
Download File
Download File
Page Text
________________ ( 918 ) इति • तृतीयः सर्वोत्तमभक्तलक्षणनिरूपकस्तरङ्गः; 18B. • चतुर्थोयमुत्तमभक्तस्वभावनिरूपकस्तरङ्गः; 16A. • पञ्चमः प्रकृष्टभगवदीयतारतम्यनिरूपकस्तरङ्गः ; 18B. ० षष्ठः दोषच्छित्त्युपपत्तिनिरूपकस्तरङ्गः । 19B. • सप्तमः तत्तदीयपरस्परप्रेमप्रसरणप्रकारनिरूपकस्तरङ्गः; 20B. ० अष्टमोऽयमलौकिककृशरा निरूपकस्तरङ्गः 21B. • नवमो जीवधातुविद्धनिरूपकस्तरङ्गः; 27B. ० दशमःसन्मार्गविवेचकस्तरङ्गः, 29B. ० एकादशः पुष्टिमार्गफलानवधिकत्वप्रकाशकस्तरङ्गः, 30B. • द्वादशस्तल्लीलाकथनपानकनिरूपकस्तरङ्गः; 31A. ० त्रोयदशः श्रितभेदनिरूपकस्तरङ्गः ; 34B. . चतुर्दशपटलः श्रीपुरुषोत्तमस्वरूपप्रतिपत्तिनिरूपकस्तरङ्गः ; 36B. ० पञ्चदशः पुरुषोत्तमप्राप्तिविशेषनिरूपकस्तरङ्गः ; 39B. ० षोड़शः भगवदीयानुसरणनिरूपकस्तरङ्गः, 41B. • सप्तदशः सावधानावस्थितिनिरूपकस्तरङ्गः; 43A. ० अष्टादश आलस्यादिदोषनिरूपकस्तरङः; 44B. ० एकोनविंशोऽयमुत्तमभगवदीयलक्षणनिरूपकस्तरङ्गः; 45B. • विंशो भगवदीयरुच्यरुचिनिरूपकस्तरङ्गः, 50A. . एकविंशः प्रेमपराक्रमनिरूपकस्तरङ्गः; 5IB. • द्वाविंशो भक्तोपकाराधिक्यनिरूपकस्तरङ्गः; 53B. ० त्रयोविंशः कृपास्नेहपराक्रमनिरूपकस्तरङ्गः; 54B. • चतुविंशो मुख्यश्रीस्वामिनिर्गुणनिरूपकस्तरङ्गः; 55B. • पञ्चविंशस्तद्रूपरुचिबीजनिरूपकस्तरङ्गः। 60A. • षड्षिशस्तदुत्कर्षनिरूपकस्तरङ्गः; 62B. . सप्तविंशो दुष्टजीवकृतार्थोपायनिरूपकस्तरङ्गः। 66B. • अष्टाविंशोयमलौकिकधानिरूपकस्तरङ्गः ; 68B. ० एकोनविंशो सदोषभक्तोत्कर्षनिरूपकस्तरङ्गः; 69B. • तरङ्गार्थनिरूपकस्तरङ्गः ३० ।... The last colophon: इति श्रीमद्गोकुलेशलीलासुधानिधौ श्रीमुखश्रीमदुक्तिमुक्तामये श्रीगोकुलेशश्रीकल्याणभट्टसंवादे चतुईशकल्लोलः सम्पूर्णः। श्रीमद्गोकुलेशोऽनेन प्रीयतां। लिखले न मेट्टी न बन्धुः दयासिन्धुर्दयासिन्धुः स पुरुषोत्तमः ॥ Post-colophon: श्रीहरिः संवत् १६०६ वर्षे कार्तिकशुक्लपक्षे दुतिया २ शुकवासरे 82
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy