________________
(912)
A polemic tract directed against the rivals of
Vallabhācārya.
Beginning :
इह
श्रीगुरुभ्यो नमः ॥
विशेषैः प्राकृतैः शून्यमप्राकृतविशेषवत् । अशेषोपनिषद्वेद्यं परं ब्रह्म वयं स्तुमः ॥ १ ॥ निरस्य मतमासुरं श्रुतिशतैः सुतकैरपि स्वकीयहरिवर्त्मनि निजजनोद्धृतवन्मुनाः (१) ।
कृपाजलधिराज्ञया व्रजपतेरिहाचातरं
स कोपि हरिर्वाक्पतिः स्फुरतु मे सदा सिद्धये ॥ २ ॥
खलु निखिल निगमस्मृतिपुराणादिप्रमाणगणप्रतिपादितपरम
पुरुषार्थत्वपुरुषोत्तमभक्तितश्चप्रत्यनीकसर्व्वालीकघादिप्रणीतत्वमायावाद महामिश्रत्रिसन सहस्रकिरणायित करुणाशालिश्रीवल्लभाचार्याविर्भाव सिद्धान्तरहस्यरूप ब्रह्मस्वरूपनिरूपकप्रतिघटविघटनपटुतरा श्रीमदस्मत्प्रभुचरणरचितानषद्यपद्यमवलम्ब्य विरुद्धवादिव्युदस्तये प्रस्तूयते ।
8815
1386. गोकुलेशलोलासुधासिन्धु
Gokuleśalīlāsudhāsindhu.
Substance, country-made paper. 11×5 inches. Folia, 70. Lines, gon a page. Extent in slokas, 1180. Character, Nāgara Date, Samvat 1909. Appearance, fresh. Verse. Generally correct. Complete.
A work of Vallabha's school. For the beginning and end, see Ulwar Extr. 378, p. 146.
It consists of 14 chapters :
3A. इति श्रीमद्गोकुलेशलो लासुधासिन्धौ श्रीमुखश्रीमदुक्तिमुक्तामये चतुर्दशकल्लोले प्रथमः फलपर्य्यवसायी लीलाश्रवणनिरूपकस्तरङ्गः ; 10B.