SearchBrowseAboutContactDonate
Page Preview
Page 965
Loading...
Download File
Download File
Page Text
________________ (912) A polemic tract directed against the rivals of Vallabhācārya. Beginning : इह श्रीगुरुभ्यो नमः ॥ विशेषैः प्राकृतैः शून्यमप्राकृतविशेषवत् । अशेषोपनिषद्वेद्यं परं ब्रह्म वयं स्तुमः ॥ १ ॥ निरस्य मतमासुरं श्रुतिशतैः सुतकैरपि स्वकीयहरिवर्त्मनि निजजनोद्धृतवन्मुनाः (१) । कृपाजलधिराज्ञया व्रजपतेरिहाचातरं स कोपि हरिर्वाक्पतिः स्फुरतु मे सदा सिद्धये ॥ २ ॥ खलु निखिल निगमस्मृतिपुराणादिप्रमाणगणप्रतिपादितपरम पुरुषार्थत्वपुरुषोत्तमभक्तितश्चप्रत्यनीकसर्व्वालीकघादिप्रणीतत्वमायावाद महामिश्रत्रिसन सहस्रकिरणायित करुणाशालिश्रीवल्लभाचार्याविर्भाव सिद्धान्तरहस्यरूप ब्रह्मस्वरूपनिरूपकप्रतिघटविघटनपटुतरा श्रीमदस्मत्प्रभुचरणरचितानषद्यपद्यमवलम्ब्य विरुद्धवादिव्युदस्तये प्रस्तूयते । 8815 1386. गोकुलेशलोलासुधासिन्धु Gokuleśalīlāsudhāsindhu. Substance, country-made paper. 11×5 inches. Folia, 70. Lines, gon a page. Extent in slokas, 1180. Character, Nāgara Date, Samvat 1909. Appearance, fresh. Verse. Generally correct. Complete. A work of Vallabha's school. For the beginning and end, see Ulwar Extr. 378, p. 146. It consists of 14 chapters : 3A. इति श्रीमद्गोकुलेशलो लासुधासिन्धौ श्रीमुखश्रीमदुक्तिमुक्तामये चतुर्दशकल्लोले प्रथमः फलपर्य्यवसायी लीलाश्रवणनिरूपकस्तरङ्गः ; 10B.
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy