SearchBrowseAboutContactDonate
Page Preview
Page 964
Loading...
Download File
Download File
Page Text
________________ ( 911 ) आत्मप्रत्यक्ष प्रति परात्मव्यावृत्तचिजातीयमनःसंयोगावेन हेतुत्वस्याघश्यकतया ईश्वरे तदभावात ततप्रामाण्यस्य ईश्वरसिद्धयधीनत्यम् । इत्यादि । The object of the work, leaf 7A. अनधिगतार्थगन्तृत्वेनैव प्रामाण्यस्वीकारात्। नैयायिकमतादरस्तु नास्तिकादिदूषकत्वेन शिष्याणां भूषणधारणार्थ लाक्षाधारणपत् इदमभिसन्धायोक्तमाचाट्यैर्जन्मादिसूत्रभाष्ये इतरमतमनुपपत्तुमुक्तम् त्वौपनिषदं पुरुषं पृच्छामि केवलोपनिषद्धेतुत्वादुपेक्ष्यमिति तदेतन्निबध्य निष्कृष्टं वेदाः श्रीकृष्णवाक्यानि व्याससूत्राणि चैव हि । समाधिभाषा व्यासस्य प्रमाणन्तु चतुष्टयम् ॥ इतरं पूर्वे सन्देहवावकं परिकीर्तितम् इत्यनेन । अत एव, न व वेदाते किञ्चिच्छास्त्रं ब्रह्माभिधायकमिति कौम उक्तमिति सर्वश्रमं (१) । It ends : सर्वसाधनहीनेन रुपामात्रावलम्बिना । कृतेनानेन प्रभवस्तुष्यन्तु मयि ते सदा ॥ Colophon: इति श्रीहन्मण्डनगोकुलोत्सघात्मकगोपेश्वरविरचितोयमात्मवादः सम्पूर्णः। श्रीसिगोपाललालजी सदासहायजी-- 8814 10277. वादकथा Vadalkatha. By Gopeśvara, son of Kalyāna Rāya. Substance, country-made paper. 11x5 inches. Folia, 10. Lines, 10 on ॥ page. Extent in Slokas, 250. Character, modern Nagara. Date, Saim. 1981. Appearance, fresh. Complete.
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy