________________
( 910 )
Vallabhà school, as would appear from a statement in Prameyaratnārnava, No. 1324.
The commentary begins : यः स्वीयभावेन विलजितानां मोदं दधाने विविधर्विलासः । दुग्धादिचौय्यैरपि सर्वसिद्धैः श्रीगोकुलेशोऽस्तु स मे प्रसन्नः ॥ वन्दे श्रीवल्लभाचार्यचरणाम्बु(ब्ज)द्वयं लसत् । यतो विन्दे व्रजाधीशपादाम्बुजमघापहम् ॥ The Text begins :
रूपनामविभेदेन etc., etc., etc. The commentary quotes the pratikas only.
The work treats of the usual topics of Vallabha's school.
The authorities (onsulie --- काशीखण्ड, स्मृतिसारसमुच्चय, प्रहादसंहिता, पुरश्चरणचन्द्रिका, नारदपञ्चरात्र, ब्रह्मपुराण, स्कन्दपुराण, पद्मपुराण, ब्रह्माण्डपुराण----
8813
1429. आत्मवाद Atmarada.
By Gopeśvara.
- Substance, country-made paper. 14x7 inches. Folia, 7. Lines, 15 on a page. Extent in slokas, 280. Character. Nagara. Date (?). Appearance, fresh. Prose. Generally correct. Complete. .
Beginning :
श्रीविठ्ठलो जयति । प्रत्यक्षादिप्रमाणैर्यदगम्यं श्रुतिवाक्यतः ।
स्वतः प्रमाणभूतं यद् गम्यं तन्नः समाश्रयः ॥ नन्धिदं असाम्प्रतं ईश्वरस्यानुमानगम्यत्वात्तथाहि न तत्र चाक्षुषं प्रत्यक्ष रूपाभावात, नापि मानसं परात्मनः परेण मनसा प्रत्यक्षकारणाय