SearchBrowseAboutContactDonate
Page Preview
Page 960
Loading...
Download File
Download File
Page Text
________________ ( 907 ) 8811 18ll. भक्तिसिद्धान्तविवृति Bhaktisiddhāntavivrti. By Gokulanātha. Substance, country-made paper. 8x1 inches. Folia, 18. Lines, 8 on a. page. Extent in slokas, 270. Appearance, tolerable. Prose. Generally correct. Complete. Date, Sam. 1744. This is a commentary, not as Hall says, on Sandilyasūtra, but on eight verses on Krsna Worship, by the Ācāryas of Vallabha's school. The eight verses are : श्रावणस्यामले पक्षे एकादश्यां महानिशि । साक्षाद्भगवता प्रोक्तं तदक्षरश उच्यते ॥ १॥ ब्रह्मसम्बन्धकरणात् सर्वेषां देहजीवयोः । सर्वदोषनिवृत्तिर्हि दोषाः पञ्चविधा मताः ॥२॥ सहजा दोषकालोत्था लोकवेदनिरूपिताः । संयोगजाः स्पर्शजाश्च न मन्तव्याः कथञ्चन ॥३॥ अन्यथा सर्वदोषाणां न निवृत्तिः कथञ्चन । असमर्पितवस्तूनां तस्माद् घर्जनमाचयेत् ॥४॥ निवेदिभिः समप्येव सव्वं कुर्यादिति स्थितिः । न मतं देवदेवस्य सामिभुक्तसमर्पणम् ॥५॥ तस्मादादौ सर्वकार्ये सर्ववस्तुसमर्पणम् । दत्तापहारवचनं तथा च सकलं हरेः॥६॥ सेवकानां यथा लोके व्यवहारः प्रसिध्यति । तथा कार्य समयेच सर्वेषां ब्रह्मता ततः ॥७॥ गङ्गात्वं सर्वदोषाणां गुणदोषादिवर्णना। गङ्गात्वेन निरूप्या स्यात्तद्वदत्रापि चैव हि ॥८॥ In Sampradayapradipa No. 1314, leaf 37B, while
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy