SearchBrowseAboutContactDonate
Page Preview
Page 961
Loading...
Download File
Download File
Page Text
________________ ( 908 ) describing the religius career of Vallabhācārya, we have 'पुनः समयान्तरे श्रावणस्यामले पक्षे एकादश्यां महानिशि नव श्लोकाः श्रीवल्लभं प्रति साक्षाद् भगवता उक्ताः' । The author was perhaps a son of Vitthala, son of Vallabhācārya. The commentary begins thus: श्रीगोपीजनवल्लभाय नमः | नत्वा पितृपदाम्भोजं स भीष्टप्रदायकं । कृष्णवाङ्मूलकाचार्य्यवचो व्याख्यातुमुद्यतः ॥ १॥ यद्यपीश्वरवाक्यानामभिप्रायोऽतिदुर्गमः । मदीयोऽयमिति ज्ञात्वा ज्ञापयिष्यत्युदारधीः ॥२॥ अथ यदैव श्रीगोकुलस्वामी स्वमनोऽभिलषित-प्रकारकशुद्धपुष्टिभक्तिमार्ग प्रकटयितुं मनः कृतवान् तदैव स्वमुखारविन्दरूपाचार्याणामेव तत्प्रकटनसामर्थ्य ज्ञात्वा भुवि प्राकट्यार्थमाशां दत्तवान्, तदाचार्या अपि भगवदभिप्रायं ज्ञात्वा तद्दत्ताज्ञाप्रकारेणैव स्वप्राकट्य विधाय भगवदभिमतप्रकारकं भक्तिमार्ग प्रकटितवन्तः । तत्र स्वमार्गीयभक्तिस्वरूपं स्विमार्गसेव्यस्वरूपं च स्वमार्गोयसेवाप्रकारकं च मार्गान्तरीयभजनसाङ्काभावार्थ वैलक्षण्येन प्रमाणपूर्वकं निरूपितवन्तः । अन्येऽपि तत्तच्छास्त्रोक्ता धर्मा विवेकादयः चतुष्टयपुरुषार्थरूपास्त्यागादयश्च तत्तन्मार्गीयाः सन्ति । तेषां स्वप्रकटितपुष्टिमार्गविवेकादीनां च सन्देहाभावार्थ भिन्नत्वेन निरूपणं कृतवन्तः ; तथापि यथा पूजामार्गे पूजार्थ तत्तन्मार्गोक्त-प्रकारेण सम्भावितदोषनिवृत्तिपूर्वक पूजाप्रकरणं निरूपितं, तथा स्वप्रकटितमार्गेऽपि सर्व्वदोषनिवृत्तिपूर्वकं सेवाप्रकारो न विचारित इति चिन्तया तद्विचारपरानाचार्यान् दृष्ट्वा स्वयं श्रीगोकुलेश आनन्दमात्रकरपादमुखोदरादिरूपेण प्रकटीभूय स्वसेवाप्रतिबन्धकदोषनिवृत्तिप्रकारकं साधारणं कारणं तथा उपदिष्टवान् यथा अग्रेऽपि सेवायां यावज्जीवं दोषप्रवेशो न भवति। आचार्यास्तु भगवदुपदिष्टं स्वहयाधाय स्वकीयानपि शापयितुं भगवदुपदिष्टेन यथा सोकर्येण बोधो
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy