SearchBrowseAboutContactDonate
Page Preview
Page 959
Loading...
Download File
Download File
Page Text
________________ ( 906 ) सङ्गतौ तावत् रौद्रमंशं प्रतिपादयन्तः भागमाः संवदन्त्येवमन्यदणि स्वयमूहनीयम्। ब्रह्मस्तम्बकदम्बडिम्बकलिते दग्धे जगतकानने येषां नैष ललाटकोटरगतो निर्धाति कालानलः । ते चक्रन्द्वलकाधिवासविकृतोत्तंसभ्रमत्पन्नगाः शिप्यन्ते जलवेगजर्जरजटाजालाः परंस्तार्णवः (१) ॥ ब्रह्माण्डानि हिरण्यगर्भगुरुभिर्गमरपां सम्परे मग्नानि प्रतिपालयन्ति कतिचिन्नीलत्विषः पूरुषाः । संवानलहेतुभिर्भसितसादृतानि(?)यान्यन्यतः तैरुद्भूलनमाचरन्ति विकटभ्राम्यजटाग्रा नटाः ।। आपः पुण्यतमेसुपर्वसरितस्तोये प्रविष्टा क्षितिः तीरे नीरजवानिलेषु पवनतेजः परे ज्योतिषि । घत्सेत्वस्तनुभूतपञ्चकपृथग्भावे च तानास्य मे (?) भागोऽखण्डमेव येन सकलाः पश्यामि शून्या दिशः ॥ Mangalācaraṇa. ब्रह्मस्तम्बारविन्दान्यविरलविदलद्दिग्दलान्यप्रगर्भभ्राम्यत्स्वर्भानुभृङ्गं ग्रहणसहबृहत पुष्पवत् कर्णिकानि । अस्मिन्नानन्दलीलासरसि जड़तया वर्जिते पीतपङ्के जायन्ते कस्य हेतोः पुनरपि विलयं तानि कस्मात प्रयान्ति ॥ किमियं अवनिगगनगोलनागभवनगीर्वाणभुवन-वनगिरिसरित्सरस्वतीसृष्टिराकस्मिकी न भवत्येव, भवन्त्यपि वा न कारणमपेक्षते किंस्विदुपादानकारणादि कारकगणमपेक्ष्योत्पद्यमानापि न कमपि कर्तारमुपजीवन्ति, किमुत कर्तृप्रयत्ने परतन्त्ररुपादाना(दि)भिस्तदुत्पाद्यते ।
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy