SearchBrowseAboutContactDonate
Page Preview
Page 958
Loading...
Download File
Download File
Page Text
________________ (. 905 ) . It ends: तस्माद्देहादिभ्यो विलक्षण एवात्मेति साधनाय बहव आहुस्तेषां मतानामुपन्यासः प्रस्थानरत्नाकरे श्रीपुरुषोत्तमचरणैः कृतः, स एव मयानूद्यते। . . . . . . . . . असङ्गातः अत्रिगुणत्वात् विवेकित्वात् अविषयत्वात् असामान्यत्वाच्चेतनत्वात् अप्रसवधर्मित्वाच्च यन्नैवं तन्नैवं । Colophon: इति श्रीमद्गोस्वामिश्री गिरिधरचरणशरणनेतोपनामकसागरस्थगोकुलस्थ-रामकृष्ण-भट्टाविर्भावितोयं भात्मनः स्वरूपविचारः । 8810 1591. प्रवोधकादम्बरी Prabodhakadambari. ___By Gokulanātha. Substance, country-made paper. 12 X 42 inches. Folia, 21. Lines, 18 on a page. Extent in slokas, 2300. Character, Maithili. Date (?). Appearance, old. Generally correct. Complete. Last colophon : इति महामहोपाध्यायः जगद्गुरुश्रीमद्गोकुलनाथ-उपाध्यायविरचिते प्रबोधकादम्बरीप्रकरणे प्रथमः प्रमाणोल्लासः परिपूर्णः । End : __ तौ तावदेतस्य वा अक्षरस्य प्रशासने गार्गि द्वयावाभूमी विधृते तिष्ठत इति श्रुतिः। प्रशासनं दण्डभूतः श्रेयान् 'उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः। यो लोकत्रयमाविश्य बिभर्तयव्यय ईश्वरः' इति स्मृतिः। उत्तमः सर्वज्ञः, परमः सोंपास्यः । लोकत्रयमिति । लोकान्तरस्याप्युपलक्षणम् । आविश्य प्रयानेनावस्थित्य अव्ययः आगन्तुकाविशेषगुणशून्य ईश्वरः षडङ्गैश्वर्यसम्पन्नः 81
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy