SearchBrowseAboutContactDonate
Page Preview
Page 957
Loading...
Download File
Download File
Page Text
________________ ( 904 ) Colophon: इति श्रीमदखण्डपण्डिताडम्बरखण्डनप्रचण्डवचनमरीचिश्रीमदाचार्य्यात्मजश्रीमत्प्रभुचरणात्मजश्रीमहाराजयदुनाथकुलकमलविकाशकरश्रीमद्गोपालात्मजश्रीमगिरिधरचरणकमलमकरन्द-मधुपायमाननेतोपनामकरामकृष्णभट्टविरचितः शुद्धाद्वैतमार्तण्डप्रकाशः समाप्तिमगमत् ॥ संपूर्ण। शुभमस्तु ॥ श्रीरस्तु ॥ 10518. 8809 आत्मस्वरूपविचार Atmasvarupavicāra. By Rāmakrsna Bhatta. Substance, country-made paper. 11x5 inches. Folia, 5. Lines, 9. on a page. Extent in slokas, 90. Character, Nagara of the 18th century. Appearance, fresh. Complete. A work of the school of Vallabhācārya. Beginning : श्रीगोपीजनघल्लभाय नमः। भाष्यकारहरिवल्लभार्यपच्छीसरोजमकरन्दमद्भुतं । विघ्ननाशनविधौ पटीयसं कृष्णचन्द्ररतिसख्यदं नुमः । श्रीविठ्ठलप्रभुचरणान् श्रीयदुनाथान् महाराजान् । श्रीपुरुषोत्तमचरणान् भगवद्वत्सलात्मजान् वन्दे ॥ श्रीयदुनाथकुलाम्बुधिकलानिधीन् सर्वसौभाग्यान् गोपालसूनुषर्यान् । गिरिधरचरणान् नुमः पैताम्बरिश्रीपुरुषोत्तमानां . . पादाराचन्दद्वयसंश्रयेण ॥ उच्छिष्टमेवात्र तदीयमादितो श्रीरामकृष्णोत्र लिलेख वै मुदा । शङ्कादिमतमादितः स्फुटं वर्ण्यते निजमतं तत् स्फुटम् ॥ The object of the work. बालबोधषिधये मयाधुनाचार्यपादयुगलावलम्बनः | बृहञ्चिन्तामणौ प्रोक्तो विस्तृतो मतसंग्रहः ॥ शीघ्रबोधाय पश्यन्तु लघुचिन्तामणिं बुधाः॥
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy