SearchBrowseAboutContactDonate
Page Preview
Page 956
Loading...
Download File
Download File
Page Text
________________ ( 903 ) आविर्भावतिरोभावौ पदार्थानां यतस्ततः । नानित्यता तु विज्ञेया शास्त्रविद्भिविचक्षणैः ॥ १४ ॥ तिरोभावे तु कार्य्यं हि वर्त्तते कारणात्मना । आविर्भावे तु कार्य्यं हि यथा मृदि घटादयः ॥ १५ ॥ The Text consists of 96 Ślokas. End सूर्योदये शीतमपैति सर्व्व मार्गाचलोको जलजप्रकाशः । तमोनिवृत्तिद्विजकर्मवृत्तिस्तथैव मार्त्तण्डनिबन्धबोधे ॥ Colophon : इति श्रीमन्मुकुन्दराय सहजमाधुरीपरमानिर्वचनीयसरसवदनतामरससुधाहदावगाहिश्रीमदाचार्य्यकृपापारसार श्रीमत्प्रभुचरणा त्मजमहाराजश्रीयदुनाथकुलोद्भवगोस्वामिश्रीगोपालजनुषा श्रीगिरिधरेण विरचितः शुद्धाद्वैतमार्त्तण्डः समाप्तिमभावीत् ॥ The commentary begins: श्रीगोपीजन जीवार्तुजयति । श्रीमन्मुकुन्दरायाख्यश्रीमद्गोपाललालयोः । अङ्की श्रीवल्लभाचार्य्यश्रीविट्ठलपदाम्बुजे ॥ १ ॥ श्रीमतां यदुनाथानां तदीयान्वयशोभिनां । श्रीमगिरिधराख्यानां पादपद्मं प्रणम्य हि ॥ २ ॥ शुद्धाद्वैत विचार ये तैः श्लोकाः समुदाहृताः । तदाज्ञया तान् विशदीकरवाणि यथामति ॥ ३ ॥ The commentary ends: इति श्रीयदुनाथानां कुलचूडामणेर्गुरोः । श्रीमद्भिरिधरस्याङ्घ्रि-सरोरुहपरागलिट् ॥ १ ॥ रामकृष्णः स्वबोधाय व्यरचत्तत्कृपाबलात् । शुद्धाद्वैताख्यसिद्धान्तमार्त्तण्डस्य प्रकाशकम् ॥ २ ॥ यदिदं सदसद् वापि प्रोक्तं धाष्टर्यान्मयात्र हि । तत्र श्रीबल्लभाचार्य्याः कृपयन्तु निजेश्वराः ॥ ३ ॥
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy