________________
( 901 ) पन्दे श्रीवल्लभाधीनान स्नेहमार्गाब्जभास्करान् । निजान्तरङ्गभक्तेभ्यः स्वस्वरूपप्रदर्शकान् ॥२॥ तथापि श्रीमदाचार्यकृपया मयि बोधितं । कृतं श्रुतिरहस्यं मे विद्वद्भिर्दर्शितं मया ॥
The commentary begins (though the leaves begin from 1 the first four verses and threefourths of the 5th are wanting. The last pāda of the 5th is):
श्रीश्रीमद्वल्लभाख्यो जगति विजयते कापि मूर्तिः कृशानोः ॥ ५॥
तर्कतोयनिधिशेषकारिणम् मायिकुम्भिमृगराजचारिणम् । शिष्यबोधविधयेऽवतारिणम् विट्टलेशमहमाश्रये मुहुः ॥ ६ ॥ • • • • • • • • • • • • • • • • •
.
. . . . . . . . . . . . . . . . .
श्रीमच्छुतिरहस्याख्ये सन्देहध्वान्तधारकम् । नेतोपाहः रामकृष्णः प्रकाशं कुरुते सुधीः ॥ १३ ॥ यद्यप्ययोग्य एवाहं ईश्वरोक्तिविचारणे । श्रीमदाराध्यचरणाः क्षम्यन्तां मम साहसम् ॥ १४ ॥
8808 10295. शुद्धाद्वैतमार्तण्डः Suddhāduaitamārtanda.
By Giridhara.
With the commentary entitled Suddhādvaitamārtanda
prakāśā—By Rāmakşşņa Bhatta. Substance, country-made paper. 13x7 inches. Folia, 20. In Tripatha form. Character, Nagara of the 19th century. Appearance, fresh. Complete.
An interesting work on Vedānta of the school of Vallabhācārya.
Printed, ed. Chss. No. 97, Benares,