SearchBrowseAboutContactDonate
Page Preview
Page 953
Loading...
Download File
Download File
Page Text
________________ ( 900 ) Colophon of the commentary: इति श्रीमनिजचरणनखचन्द्रप्रभाच्छटानिरस्तसमस्तजीपान्धकारश्रीवल्लभाचार्यावतारकुलकमलधिकाशकनिजशरणतापहरण-श्रीमद्गोस्वामिश्रीगिरिधरचरणकोकनदमधुपायमानमानसतैलङ्गजातीयगोकुलग्रामस्थनेतोपनामक-रामकृष्णभट्ट-प्रकाशित-श्रुतिरहस्यप्रकाशः सम्पूर्णतामवाजीत् । Post-colophon: श्रीमदाचार्य्यवर्यचरणौ जयतः मुनिवसुवसुकलानिधिवलिताब्दाश्विनमासघलक्षपक्षहरिवासरेऽलेखि रामकृष्णभट्टेन श्रीमन्महाराजश्रीमद्गुरुचरणारविन्दा) । The object of the book is to prove that the texts of Sruti make Vallabha the Puruşottama or Para Brahma. Leaf 9B Text. अथ श्रीवल्लभाचार्या रूपाष्टकसमन्विताः । निगमोदिततद्रूपं धर्णयामि यथामति ॥ Commentary : पूर्णपुरुषोत्तमवत् श्रीमदाचार्याणामपि निगमप्रतिपाद्यत्वं इति ज्ञानेन तच्छरणमवश्यं गन्तव्यं । Leaf ll. Text : अथ स्थाचार्यप्रादुर्भावप्रतिपादकनिगमः प्रदृश्यते तैत्तिरीये आनन्दवल्लयां ब्रह्मवित्परमित्यन्ता ॥ यक्षरब्रह्मज्ञानं साधनं परब्रह्मफलश्च निरूप्य तदेषाभ्युक्तेत्यारभ्य तस्यैव व्याख्यानं कोषादिजगदुत्पत्तिपर्यन्तं निरूप्य रसात्मकपुरुषोत्तमप्राप्तिप्रस्तावे तत्साधनीभूतमाचार्यस्वरूपं निरूपयति । 66A. इत्यादिपूर्वोक्तश्रुतिस्मृतिश्रीभागवताद्यनेकप्रमाणसिद्धत्वात् श्रीमदावार्याणां पुरुषोत्तमत्वं सिद्धं । The Text begins : श्रीमुकुन्दरायो जयति । नौमि श्रीगोपालं प्राकृतमात्राशेषधर्मरहितं । वेदैकसमधिगम्यं स्वाभाविकसर्वधर्मरहितम् ॥१॥
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy