SearchBrowseAboutContactDonate
Page Preview
Page 947
Loading...
Download File
Download File
Page Text
________________ ( 894 ) Last Colophon: इति श्रीमद्गोवर्द्धनधरश्रीवल्लभाचार्यश्रीविठ्ठलेश्वरचरणानुचर. सेवन लालुभटोपनामबालकृष्णेन कृते प्रमेयरत्नार्णवे पुष्टिमार्गीयफलविवेकः समाति पत्तार्ण (2) समाप्तं पूर्वाङ्गं । Post-colophon : श्रीगिरिधारी विजयते। लिप्यकृत रामसहाय ब्राह्मणजातीगौड़वासी देवगिरीमध्ये पावजीनरामरामवंच्याश्री यादृशं etc. इति श्रीसंवत् १६२६ सप्रेतीती भादौ वदी १४-१० See our no. 1324. 8804 8466. FaY3T17ET Vivekadhairyāśraya. By Vallabhācārya with a Sanskrit commentary and a sub-commentary in Hindi. Substance, country-made paper. 111x5 inches. Folia, 66. Lines,9on a page. Extent in slokas, 1188. Character. Nāgara. Date, Samvat, 1861. Appearance, fresh. Complete. The Text consists of 17 ślokas : विवेकधैर्ये सततं रक्षणीये तथाश्रयः । विवेकस्तु हरिः सर्वं निजेच्छातः करिष्यति ।। १ ।। प्रार्थिते वा ततः किं स्यात् स्वाम्यभिप्रायसंशयात् । सर्वत्र तस्य सर्च हि सर्वसामर्थमेव च ॥२॥ अभिमानस्तु संत्याज्यः स्वाम्यधीनत्यभावनात् । विशेषतश्चेदाज्ञा स्यादंतःकरणगोचरा ॥३॥ कदा विशेषगत्यादि भाव्यं भिन्नं तु दैहिकात् । आपद्गत्यादिकार्येषु हठस्त्याज्यश्च सर्वथा ॥ ४॥
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy