________________
(
893
)
40A. • पुष्टिभक्त्यधिकारविवेकः सम्पूर्णः । 43B. . सर्वात्मभावविवेकः समाप्तः । 58B. • पुष्टिमार्गीय फलविवेकः समातः । Beginning :
श्रीगिरिधारी तनोति मङ्गलानि । गोपीनूतनरूपयौवनमहामाधाद्यभावात् मई वृन्दाकानननिम्प्रितोश्वत्थमयस्वच्छन्दासोत्सवं । श्रीमद्वलभविट्ठलप्रकटितप्रेमाख्यभक्तिप्रियं चेदान्तोक्तरसात्मकं प्रभुमहं गोवर्द्धनेशं भजे ॥ नन्दाङ्गनालालितवक्तचन्द्रो विधीशदुष्प्रापपदार विन्दः । विराजतां मूर्द्धनि भक्तिगम्यः श्रीबालकृष्णः कुलदैवतं मे ॥२॥
Two more verses on Mangalācaraņa
अथ सुबोधिनीनिबन्धभाष्य विद्वन्मण्डनादिषु स्थितानि प्रमेयाणि रत्नानीव सचिनोमि । तत्र भगवद्भजनोपयोगितया प्रपञ्चस्वरूपज्ञानस्य निवन्धोक्तरीत्या प्रथमं तदेव विविच्यते ।
End:
निरोधलीलामुक्ताथ मुक्तिस्तदनु वर्ण्यते । मुक्तानामाश्रयः कृष्णः नान्येषामिति शास्त्रतः ॥
इति सुबोधिन्याः। Post-colophon:
संवत् १९१३ मिति अपाढ़ कृष्णपक्षे १० लि. सजीवनलाल |
8803 Prameyaratnārņava.
8465.
Substance, country-made paper. 101 X5 inches. Folia, 40. Lines, 11 on a page. Extent in Slokas, 960. Character, Nagara, Date, Samvat, 1926. Appearance, fresh. Complete.