SearchBrowseAboutContactDonate
Page Preview
Page 939
Loading...
Download File
Download File
Page Text
________________ ( 886 ) किं च द्विजातीनां कर्मार्थत्वात् कर्मणां च श्रौतस्मार्त्तभेदेन द्वैविध्यात् अन्येषां चेतोजघन्यत्वात् श्रौतस्मार्त्तकर्माधिकारस्य गायsयुपदेशादेव सिद्ध उपदेशान्तरस्य निरर्थकत्वात् न च तद्विज्ञानार्थ स्वगुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठ मित्यादिश्रुतिभिः विना श्रीवैष्णवैदीक्षां प्रसादं सद्गुरोर्विना । विना श्रीवैष्णवं धर्मं कथं भागवतो भवेत् ॥ इत्यादिपाद्मोत्तरखण्डीयवाक्येभ्यस्तस्यावश्यकत्वं विभाव्यते । इत्यादि ॥ End : एतेनैव अन्येऽपि भक्तिपन्धानो व्याख्याताः ज्ञेयाः शङ्कापङ्कान्तरपरिहारच साक्षादभगवदुक्तिधाराभिरेव विभाव्य साधनीयमित्यलं विस्तरेण ॥ इति श्रीवल्लभाचार्य्यदासदासेन निर्मितम् ॥ 8796 10273. ब्रह्मवाद Brahmavāda. By Hari Rāya. Substance, country-made paper. 10 X 6 inches. Folia, 4. Character, Nāgara Date, a page. Extent in slokas, 96. Appearance, discoloured. Complete. Printed, ed. KSS., No. 62, Benares. Lines, 12 on Samvat 1934. Conception of Brahma, as conceived by the school of Vallabha. Beginning : श्रीकृष्णाय नमोस्तु | भक्तिमार्गे माहात्म्यज्ञानजननहेतुतया आनुकूल्येनोक्तः कौसौ ब्रह्मवादः ? उच्यते - एक एवाद्वयं ब्रह्म पुरुष एवेदं सर्व ऐतदात्म्यमिदं सर्व्वं स
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy