SearchBrowseAboutContactDonate
Page Preview
Page 938
Loading...
Download File
Download File
Page Text
________________ ( 885 ) श्रीमद्वजरत्नानां निजभुजयुगगतं विपाटितकञ्चक्यादिषु दत्तेक्षणं रसाविष्टं प्रियं विलोक्य यदुदितं तमाहुः अस्मदीयेत्यादिनाचर दित्यन्तेन च ॥ It ends : एवं चौर्यस्वरूपं प्रकटीकृतं श्रीमत्प्रभुचरणैरिति . . . . . -रेतद्रसाभिः विभावनीयं ॥ Colophon: इति श्रीगुप्तरसटीका। Post-colophon: संवत् १९३६ शमैमीः साचन सुदी १३ वार बुध ॥ 8795 1385. Substance, country-made paper. 101X41 inches. Folia, 24. Lines, 9 on a page. Extent in Slokas, 480. Character, Nagara. Appearance, fresh. Prose. Generally correct. Complete. Not entered in Cat. Cat. for want of a definite name. This is a polemical treatise by one who describes himself as the servant of the servant of Vallabhācārya. It proves the absolute necessity of initiation as a Taisnava and considers all other forms of initiation inferior and partial.. Beginning and end : अथेदं विचार्यते द्विजातीनां गायत्र्युपदेशातिरिक्त उचितो न वेति किं तावत् प्राप्तं नेति कुतः । सर्वे शाक्ता द्विजाः प्रोक्ता न शैवा न च वैष्णवाः । यस्मादुपासते नित्य गायत्रीं वेदमातरं ॥ इति विश्वामित्रवाक्ये सर्वेषां द्विजानां जात्या शाक्तत्वकथनात् त्रैवर्णिकानां शाक्तत्वं साहजिकं + +वैष्णवत्वादिकं तु पारिभाषिकत्वात् कृत्रिममिति गायत्रुधपदेशापेक्षया अन्यस्य जघन्यत्वात्
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy