SearchBrowseAboutContactDonate
Page Preview
Page 937
Loading...
Download File
Download File
Page Text
________________ ( 884 ) विधायाधायार्थीचितरुचिरपात्रेषु रहसि प्रियं प्राप्याङ्कस्थ किमपि समवोचन प्रियतमाः ॥ अस्मदीयपदार्थानां भोगः कार्यस्त्वयैव हि । अन्यथा मार्गमर्यादा नंक्ष्यत्याम्भोजलोचन ॥ इतरोपयोगदाका(?) दवदहन सुतसमन्तरस्माकं । स्वांगीकृतनवजलदैः शिशिरय गोपीजनप्राण ॥ It consists of 31 ślokas of which 1-26 ślokas are addressed by Gopikās to their lover Śrīkršņa. St. 26. अस्मदीयमखिलं भवदीयं तेन तद्ग्रहणतो न परस्य । कस्यचिन्न भविष्यति बुद्धिदोष इत्यमलवस्तुनिसर्गात् ॥ St. 27. न ज्ञास्यत्यन्योपि प्रियावयोश्चरणरेणुरपरं । श्रीविठ्ठलोतिगुप्तं सर्वमिमं वेत्ति वृत्तान्तं ॥ St. 28. इति प्रियतमावृन्दमुखपद्मघचोमधु । रसायनमिवापीय तथव प्रभुराचरत् ॥ St. 31. अयं मनोरथोन्यत्र भविता नैव पूरकः । नान्यः श्रीगोकुलाधीशात् ज्ञाताप्यन्यो न मां विना ॥ Colophon : इति श्री ६ विट्टलेश्वरविरचितो गुप्तरसः समाप्तः ॥ The commentary begins : प्रतिक्षणनिकुञ्जस्थलीलारससुपूरितान् । नमामि श्रीमदाचार्यान् निजानां निखिलेष्टदान् ॥१॥ श्रीमद्गोकुलाधीशैकसर्वस्वानां प्रियसखीनां रहसि वृन्दीभूतानां अहर्निशं मनोरथशतकभातीतेऽह्निः . . . . . . . .
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy