SearchBrowseAboutContactDonate
Page Preview
Page 940
Loading...
Download File
Download File
Page Text
________________ ( 887 ) सर्वमिदं जगत् इत्यादिश्रुतिभिः प्रपञ्चरूपेणापि पूर्व सन्नेव स्वस्याद्वयत्वेन तदतिरिक्तस्याभावात् स्वस्य क्रीड़ाधारत्वेन प्रपञ्चरूपं सम्पादयितुं तद्रूपेणाविर्भूतो भगवानेवेति श्रूतितात्पर्य्यरूपः। ननु भगवत एवं विलक्षणाभ्यां रूपाभ्यां द्वैतापत्तिरिति चेन्न। नेह नानास्ति किञ्चनेति अप्रिमश्रुत्या तलक्षण्यनिषेधात्। तदर्थस्तु, इह सर्वरूपतयाद्वये ब्रह्मणि प्रपञ्चरूपेपि सच्चिदानन्दरूपतया एकरूपे वस्तुतो नाना न। किन्तु अब्रह्मदशायामविद्यया भासत एव । अतो न वैलक्षण्यम् ॥ End: निजाचार्यानुकम्पातः संशयोयं निराकृतः। हरिदासेन तुष्यन्तु तेन ते स्वामिनो मम ॥ Colophon: इति हरिरायविरचितो ब्रह्मवादः । Post-colophon: लिखितं व्रजभूषणदासेन, शुभं । मीती जेष्ट कृष्ण ५ सं १९३४ काशीमध्ये। यादृशी पुस्तके दृष्टा etc. etc. 8797 10286. ब्रह्मवादविचार Brahmarādavicāra. By Haridāsa. Substance, country-made paper. 111x51 inches. Folium, 9+8. Character, modern Nāgara. Appearance, fresh. Complete. 1. Lines, Colophon: इति श्रीमद्वल्लभाचार्यचरणदासेन हरिदासेन कृतो ब्रह्मविचारः संपूर्णः । It upholds the views of Vallabhācārya and refutes those of others on Godhead.
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy