SearchBrowseAboutContactDonate
Page Preview
Page 927
Loading...
Download File
Download File
Page Text
________________ ( 874 ) The Text consists of 20 verses, but has a verse more at the end. इति जीवेन्द्रियगता नानाभावं गता भुवि । रूपतः फलतश्चैव गुणा विष्णोर्निरूपिताः ॥ २ ॥ 8785 10264. न्यास्तदेशविवरण Nyasādeśavivarana By Viṭṭhaleśvara. With the commentary by Purusottama, son of Pitambara. Substance, country-made paper. 112 x 5 inches. Folia, 20. In Tripatha form. Character, modern Nagara. Appearance, fresh. Complete. Nyasādeśa is printed in Bombay. There is a sloka of Vallabhācārya (which as it begins with the word न्यासादेश – is called Nyāsādeśa, giving his views on the conclusion of Srimad-BagavadGītā - सर्व्वधर्मान् परित्यज्य मामेकं शरणं व्रज etc. On it Vitthaleśvara wrote a commentary and Purusottama a sub-commentary. The commentary begins: श्री ॥ - ननु सर्व्वधर्मत्यागो हि पुष्टिमार्गे न तु मर्य्यादायां पार्थे च तदुपदेशात्तन्मार्गीयत्वमिति भवत्यवधृतिः । धर्मत्यागे मर्यादामार्ग एव पापसम्भवेनात्र च तत्कथाननसंशयोऽपि स्वस्यैव पापमोचकत्वेनात्मनो मर्य्यादापि पुष्टस्यैवंविधशोकासम्भवेन अत्र च तनिषेधानुपपत्त्या तत्सत्त्ववत्त्वनिश्चयेनापि मर्य्यादामार्गीयत्वं ज्ञायते । किञ्च पुष्टिलोंलायाः फलप्रकरणे स्वयं मर्यादामेव निरूपयन् भक्तानामाग्रहेण परं पुष्टिमङ्गीकृतवान्, इह तु तद्वैपरीत्यमपरञ्च शरणमागते पापान्मोचनमुक्त न " त्वद्व्यापृतं निशि शयानमतिश्रमेण, लोके चिकुराठमुपनेष्यति
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy