SearchBrowseAboutContactDonate
Page Preview
Page 926
Loading...
Download File
Download File
Page Text
________________ ( 873 ) पुष्टिलालायाः फलप्रकरणे स्वयं मादामेव निरूपयन् भक्तानामाग्रहण परं पुष्टिमङ्गीकृतवान् ......... इह तु तद्वैपरीत्यं ......... पापमोचनं मर्यादैवेति तद्विरुद्ध धर्मत्यागकथनं नोपपद्यत इति विचारकान्तःकरणकलिलमपनयन् तत्वाक्यतात्पर्य्यमनेन श्लोकेनाहुः। न्यासादेशेषु धम्मत्यजनवचनमित्यत्रायं भावः। This also gives the object of the work. It ends : पितृचरणकपातो गोपीपतिचरणरेणुनिना यः । श्रीविट्टलेन विवृतो भावो मयि स स्थिरो भवतु ॥ Colophon: इति श्रीविठ्ठलेश्वरविरचितं 'न्यासादेशे त्यस्य विवरणं समाप्तं । After this there are two lines more on the same subject. 8784 1380. जलभेद (सटीक ) Jalabheda (with commentary) Substance, country-made paper. 12 x 5 inches. Folia, 8. Lines, 13 on a page. In the Tripātha form. Character, Nāgara. Date (?). Appearance, fresh. The Text in verse and the commentary in prose. Generally correct. Complete. The commentary by Kalyāņa Rāya has already been described in no. 1323. The Text by Vallabhācārya begins thus : नमस्कृत्य हरिं वक्ष्ये तद्गुणानां विभेदकान् । भाधान विंशतिधा भिन्नान् सर्वसन्देहवारकान् ॥ १॥ गुणभेदास्तु तावन्तो यावन्तो हि जले मताः । गायकाः कूपसङ्काशाः गन्धर्वा इति विश्रुताः ॥२॥ कूपभेदास्तु यावन्तः तावन्तस्तेऽपि सम्मताः । कुल्याः पौराणिकाः प्रोक्ताः पारम्पर्य्ययुता भुधि ॥३॥ 77
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy