SearchBrowseAboutContactDonate
Page Preview
Page 925
Loading...
Download File
Download File
Page Text
________________ ( 872 ) नवरत्नप्रकाश Navaratnaprakāśa Beginning : चिन्तासन्तानहन्तारो यत्पदाम्बुजरेणवः । स्वीयानां तानिजाचार्य्यान् प्रणमामि मुहुर्मुहुः ॥ Navaratna means nine verses beginning with: चिन्ता कापि न कार्य्या निवेदितात्मभिः न कदापि । भगवानपि पुष्टीच्छो न करिष्यति लौकिकीं च गतिं ॥ The present manuscript contains a commentary on them. The commentary ends: भक्तिमार्गसुधासिन्धौ विचारमथनेः स्वयं । स्फुटीकृतानि रत्नानि श्रीमदाचार्य पण्डितैः ॥ मयोजलीकृतानीत्थं हृदि कृत्वा व्रजाधिपं । भजन्तु भक्ता येनासौ न विमुञ्चति कर्हिचित् ॥ Col. इति नवरत्नप्रकाशः समाप्तः । From a statement in No. 2 it appears that the author was the guru of Vallabha. न्यासादेशटीका Nyāsādeśatika Beginning : ननु सर्व्वधर्मत्यागो हि पुष्टिमार्गे न तु मय्यादायां पार्थे च तदुपदेशात् तन्मार्गीयत्वमिति भगवत्यवधृतिः । धर्मत्यागे मय्यादामार्ग एव पापसम्भावना । अत्र च तत्कथने न संशयोऽपि । स्वस्यैव पापमोचकत्वोक्त्या न मर्यादापि पुष्टस्यैवंविधशोकासम्भवेन अत्र च तनबेधानुपपत्त्या तत्सव निश्चयेनापि मर्यादामार्गीयत्वं ज्ञायते । किञ्च,
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy