SearchBrowseAboutContactDonate
Page Preview
Page 924
Loading...
Download File
Download File
Page Text
________________ ( 871 ) The object of the book: स्वमार्गीयपरित्यागं वक्तुं परित्यागविचारं प्रतिजानते पश्चात्तापनिवृत्त्यर्थमिति। भक्तिमार्गीयपरित्यागेतरसर्चपदार्थान् विचार्य त्यागविचाराभावजनितस्वपश्चात्तापनिवृत्त्यर्थं भक्तिमार्गीयपरित्यागविचारमारभन्ते पश्चात्तापनिवृत्त्यर्थमिति उक्तपश्चात्तापनिवृत्त्यर्थं यः परित्यागः स विचार्य्यते। Again at the end :चिनिश्चितविशेषेण इदमित्थं त्वया निर्णीतं निश्चये कृष्णप्रसादस्य साधनत्वोत्या तदितरसाधनासाध्यत्वमुक्तं निर्णीतमेवाहुः सन्यासघरणं भक्ताविति भक्तो भक्तिमार्गे सन्यासवरणं सन्यासाङ्गीकारप्रकारः अथवा भक्तौ भक्तौ सत्यां अथवा भक्तौ भृत्सम्पूजनार्थं इदं सन्यासरूपं भगवतो वरणं एवेत्यर्थः । विपरीते बाधकमाहुः अन्यथेति । अन्यथा भक्तिव्यतिरेकेण करणे उक्तप्रकाराभावात् पतितो भवेत् तस्मान्मार्गाच्च्युतो भवेत् । This is a commentary on a work entitled Sannyāsanirmaya which begins with पश्चात्तापनिवृत्त्यर्थ and ends with सन्न्यासवरणं भक्तौ अन्यथा पतितो भवेत् ; and treats of the renunciation of the world by the followers of Bhakti mārga, that is, of Vallabha. The commentator is the same Vallabha as in the preceding work. The work ends : श्रीवल्लभेन भक्तो आचार्याणां प्रकाशितो भावः । नित्यं तदीयहृदये कृपया तस्यैव सुदृढ़ोऽस्तु ॥ Colophon: इति श्रीमत्प्रभुचरणकधनेन श्रीवल्लभेन घिरचितं सन्यासनिर्णविवरणं सम्पूर्ण । शुभमस्तु ।
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy